"विश्वकोशः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying jv:Ènsiklopédhi
(लघु) सर्वविज्ञानकोशः इत्येतद् विश्वकोशः इत्येतत् प्रति चालितम्।: सर्वसम्मतप्रायं मतमनुसृत्य
(भेदः नास्ति)

१७:१३, १३ फेब्रवरी २०१२ इत्यस्य संस्करणं

सर्वविज्ञानकोशः तु एका सन्दर्भार्थं रचिता कृतिः। अस्मिन् ज्ञानस्य सर्वशाखानां विषये विवरणानि लभ्यन्ते। कदाचित् एकस्याः एव शाखायाः विषये प्रधानतया चिन्तनं प्रवर्तते। सर्वविज्ञानकोशे तु लेखाः वर्तन्ते। प्रायेण एते लेखाः लेखशीर्षकानाम् अकारादिक्रमेण स्थापनेन संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)। अस्मात् एव कारणात् अयं शब्दकोशात् भिन्नः वर्तते। यतः शब्दकोशे प्रविष्टे तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र सर्वविज्ञानकोशे प्रत्येकः लेखः एकामेव अवधारणां वर्णयति। ak:Obiara tumi kyerɛw bi no

"https://sa.wikipedia.org/w/index.php?title=विश्वकोशः&oldid=180000" इत्यस्माद् प्रतिप्राप्तम्