"सदस्यसम्भाषणम्:Sbblr geervaanee" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १८: पङ्क्तिः १८:
==कथाकेळी / कथाकेळिः==
==कथाकेळी / कथाकेळिः==
Why are you continuously reverting कथाकेळी to कथक्कळी ? The word कथक्कळी is wrong. If you are trying to write as its spelling in Malayalam, it will be कथकळि (കഥകളി), but in Sanskrit कथकळि (കഥകളി) is written in one of the following forms - कथाकेलिः, कथाकेळिः, कथाकेली or कथाकेळी. Nowhere the कkara will double. --[[User:Naveen Sankar|नवीनशङ्करः]] ([[User talk:Naveen Sankar|चर्चा]]) १६:०८, २१ फ़ेब्रुवरि २०१२ (UTC)
Why are you continuously reverting कथाकेळी to कथक्कळी ? The word कथक्कळी is wrong. If you are trying to write as its spelling in Malayalam, it will be कथकळि (കഥകളി), but in Sanskrit कथकळि (കഥകളി) is written in one of the following forms - कथाकेलिः, कथाकेळिः, कथाकेली or कथाकेळी. Nowhere the कkara will double. --[[User:Naveen Sankar|नवीनशङ्करः]] ([[User talk:Naveen Sankar|चर्चा]]) १६:०८, २१ फ़ेब्रुवरि २०१२ (UTC)

किमर्थं मूलनाम्नः संस्कृतीकरणम् । यदि मळयाळ भाषया ”कथकळि” भवति तथैव स्वीकुर्मः । पुनः च ” कथाकेलिः, कथाकेळिः, कथाकेली , कथाकेळी. ” इति थ् कारस्य दीर्घता, ल् कारस्य परिवर्तनं वा कोतः करोति मित्र ? अन्यभारतीयभाषया क् कारद्वयं श्रूयते इति कारणेण अहं तथा परिवर्तितवान् । पूर्वं विद्यामनं ”कथाकेलिः” तु सम्पूर्णं प्रदुष्टम् एव । [[User:Sbblr geervaanee|श्रीगीर्वाणी]] ([[User talk:Sbblr geervaanee|चर्चा]]) ०३:५६, २२ फ़ेब्रुवरि २०१२ (UTC)

०६:१०, २२ फेब्रवरी २०१२ इत्यस्य संस्करणं

Review my Adminship request

Hello Sbblr geervaanee! I'm experienced IT(computer) expert and Sanskrit Student. Please read my full request at- http://sa.wikipedia.org/wiki/विकिपीडियासम्भाषणम्:प्रबंधक#Me_for_Admin.21.21

Admins said that there should be support of other users via comments for me to become admin. Also, if you have any questions about my request then feel free to ask me :)

--हर्षवर्धनः (Leodescal) ०९:०४, २४ अष्टोबर् २०११ (UTC) किमर्थं मूलनाम्नः संस्कृतीकरणम् । यदि मळयाळ भाषया ”कथकळि” भवति तथैव स्वीकुर्मः । पुनः च ” कथाकेलिः, कथाकेळिः, कथाकेली , कथाकेळी. ” इति थ् कारस्य दीर्घता, ल् कारस्य परिवर्तनं वा कोतः करोति मित्र ? अन्यभारतीयभाषया क् कारद्वयं श्रूयते इति कारणेण अहं तथा परिवर्तितवान् । पूर्वं विद्यामनं ”कथाकेलिः” तु सम्पूर्णं प्रदुष्टम् एव । श्रीगीर्वाणी (चर्चा) ०३:५६, २२ फ़ेब्रुवरि २०१२ (UTC)

Wikisource Index Interface Translations

Dear community members, Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include Indexing of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..

  1. Index: - अनुक्रमणिका
  2. Index talk: - अनुक्रमणिकासंवादः
  3. Page: - पुटम्
  4. Page talk: - पुटसंवादः

Leave your comments here

Abhirama (चर्चा) ०७:१९, २९ नवम्बर् २०११ (UTC)

कथाकेळी / कथाकेळिः

Why are you continuously reverting कथाकेळी to कथक्कळी ? The word कथक्कळी is wrong. If you are trying to write as its spelling in Malayalam, it will be कथकळि (കഥകളി), but in Sanskrit कथकळि (കഥകളി) is written in one of the following forms - कथाकेलिः, कथाकेळिः, कथाकेली or कथाकेळी. Nowhere the कkara will double. --नवीनशङ्करः (चर्चा) १६:०८, २१ फ़ेब्रुवरि २०१२ (UTC)