५,९१९
सम्पादन
(लघु) (added Category:भारतीयकलाप्रकाराः using HotCat) |
|||
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधव: चाक्यारः]] कूटियाट्टे [[रावण:|रावणरूपी]]|thumb|right|250px]]
संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम् । केरले चाक्यार् इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
|