"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[Image:Raja ravivarma painting 50 historic meeting.jpg|thumb|left|राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्]]
'''तिरुवनन्तपुरम्''' केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायीनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमितम् अस्‍ति ।


'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति ।


केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्तिकेरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव


तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्तिकेरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते
केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम्| भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते| उन्नतावनतभूम्या अतिवेगयुक्तमार्गै: अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी| अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येन 'नित्यहरितनगरम्' इति तिरुवनन्तपुरमुद्दिश्य सूचितम्| २०११ गणनानुसारं अस्मिन् नगरे १०००००० जना: वसन्ति|केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव|


==नामचरितम्==
तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वक्रस्य च अनेके कार्यालया: वर्तन्ते| विविधव्यवसायशृङ्गलाया: मुख्यकार्यालया: च अस्मिन् नगरे तिष्ठन्ति|केरलराज्यस्य राष्ट्रीयसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम्|उन्नतविद्याभ्यासस्थापनानि च अत्र वर्तते| प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादय: तेषु प्रमुखा:| भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते|
[[File:Palace of Trivandrum.jpg|right|thumb|तिरुवनन्तपुरस्य प्रासादः]]


तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।
'''नामचरितम्'''


==नगरचरितम्==
तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वास:| नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामीमन्दिरस्य नामसम्बन्धी भवतीदं नाम| सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णो: रूपम् अस्मिन् मन्दिरे आराधयति|
ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत् आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम्

आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम्
'''नगरचरितम्'''

ख्रिस्तो: पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते| सुगन्धव्यञ्जनानि, गजशृङ्गा:, चन्दनदारव: इत्यादय: अत्रत्य मुख्यवाणिज्यवस्तूनि आसन्| किन्तु तत्कालीनान्यनगरानपेक्ष्य तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत्| आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम्| तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम्|
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते| १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम्|


* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]
पङ्क्तिः २२: पङ्क्तिः २२:
[[वर्गः:भारतस्य नगराणि|तिरुवनन्तपुरम्]]
[[वर्गः:भारतस्य नगराणि|तिरुवनन्तपुरम्]]



{{stub}}


[[be:Горад Тхіруванантхапурам]]
[[be:Горад Тхіруванантхапурам]]

०४:१५, २८ फेब्रवरी २०१२ इत्यस्य संस्करणं

राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति ।

केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

नामचरितम्

तिरुवनन्तपुरस्य प्रासादः

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।

नगरचरितम्

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थिति: भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरम् तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=183222" इत्यस्माद् प्रतिप्राप्तम्