"मिष्टालुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying sk:Povojník batatový
(लघु) r2.7.1) (Robot: Adding bg:Сладък картоф
पङ्क्तिः १६: पङ्क्तिः १६:
[[az:Qramafonçiçək batat]]
[[az:Qramafonçiçək batat]]
[[be:Батат]]
[[be:Батат]]
[[bg:Сладък картоф]]
[[bjn:Gumbili lancar]]
[[bjn:Gumbili lancar]]
[[bo:ཞོག་མངར།]]
[[bo:ཞོག་མངར།]]

१८:४९, ५ मार्च् २०१२ इत्यस्य संस्करणं

मिष्टालुकम्
मिष्टालुकपुष्पम्

एतत् मिष्टालुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मिष्टालुकम् आङ्ग्लभाषायां Sweet Potato इति उच्यते । एतत् मिष्टालुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् तथैव पक्वं कृत्वा सेवनम् अपि शक्यते ।

सञ्चिका:Sweetpotato5162.jpg
मिष्टालुकक्षेत्रम्
मिष्टालुकेन निर्मितः खाद्यविशेषः
विक्रयणार्थं संस्थापितानि मिष्टालुकानि
सस्यसहितानि मिष्टालुकानि
"https://sa.wikipedia.org/w/index.php?title=मिष्टालुकम्&oldid=184167" इत्यस्माद् प्रतिप्राप्तम्