"फलरसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Modifying ru:Сок
(लघु) r2.7.1) (Robot: Adding tt:Сут
पङ्क्तिः ९८: पङ्क्तिः ९८:
[[ti:ጽሟቕ]]
[[ti:ጽሟቕ]]
[[tr:Meyve suyu]]
[[tr:Meyve suyu]]
[[tt:Сут]]
[[uk:Сік]]
[[uk:Сік]]
[[vi:Nước sinh tố]]
[[vi:Nước sinh tố]]

१२:५८, १६ मार्च् २०१२ इत्यस्य संस्करणं

विभिन्नाः फलरसाः

फलरसः नाम फलस्य रसः । अयं फलरसः आङ्ग्लभाषायां Fruit Juice इति उच्यते । प्रायः सर्वेः अपि फलैः फलरसः निर्मीयते । फलरसस्य निर्माणावसरे तत्र फलेन सह शर्करा, जलं कुत्रचित् दुग्धं चापि योज्यते । तादृशाः केचन फरसाः अत्र आवलीकृताः सन्ति । एतानि विहाय अपि विभिन्नेषु प्रदेशेषु विभिन्नाः फलरसाः निर्मीयन्ते । तत्तत् प्रदेशे वर्धमानस्य फलस्य उपयोगः तस्मिन् प्रदेशे क्रियते । अतः एषा आवली न सम्पूर्णा । अत्र प्रसिद्धानां केषाञ्चन फलानां नामानि लिखितानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=फलरसः&oldid=186168" इत्यस्माद् प्रतिप्राप्तम्