"सीताफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding qu:Anunas
पङ्क्तिः ३५: पङ्क्तिः ३५:
[[pl:Flaszowiec]]
[[pl:Flaszowiec]]
[[pt:Annona]]
[[pt:Annona]]
[[qu:Anunas]]
[[ru:Аннона]]
[[ru:Аннона]]
[[sv:Annonasläktet]]
[[sv:Annonasläktet]]

१९:२१, २३ मार्च् २०१२ इत्यस्य संस्करणं

सीताफलम्
शाखाग्रे लम्बमानं सीताफलम्

एतत् सीताफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सीताफलम् अपि सस्यजन्यः आहारपदार्थः । इदं सीताफलम् आङ्ग्लभाषायां Annona इति उच्यते । एतत् सीताफलम् अकृष्टपच्यम् अपि । सीताफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् सीताफलम् अपि बहुविधं भवति ।

कर्तितं सीताफलम्
सीताफलस्य क्षेत्रम्
विक्रयणार्थं संस्थापितानि सीताफलानि
सीताफलस्य कश्चन प्रभेदः
"https://sa.wikipedia.org/w/index.php?title=सीताफलम्&oldid=187056" इत्यस्माद् प्रतिप्राप्तम्