"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.6.4) (Robot: Modifying sk:Ver
(लघु) r2.7.1) (Robot: Adding ka:ჭიაყელები
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[ja:蠕虫]]
[[ja:蠕虫]]
[[jv:Cacing]]
[[jv:Cacing]]
[[ka:ჭიაყელები]]
[[kw:Pryv]]
[[kw:Pryv]]
[[la:Vermis]]
[[la:Vermis]]

१४:३२, १९ एप्रिल् २०१२ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।

भूकीटः/किञ्चुलक:
सस्यसादृश्यकीटः
कीटः
स्वर्णकीटाः
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=190213" इत्यस्माद् प्रतिप्राप्तम्