"जार्ज् क्युव्ये" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding my:ကူးဗီယေ၊ ဂျော့ရှ်
(लघु) r2.7.1) (Robot: Adding io:Georges Cuvier
पङ्क्तिः ३०: पङ्क्तिः ३०:
[[hr:Georges Cuvier]]
[[hr:Georges Cuvier]]
[[id:Georges Cuvier]]
[[id:Georges Cuvier]]
[[io:Georges Cuvier]]
[[it:Georges Cuvier]]
[[it:Georges Cuvier]]
[[ja:ジョルジュ・キュヴィエ]]
[[ja:ジョルジュ・キュヴィエ]]

००:३२, २० एप्रिल् २०१२ इत्यस्य संस्करणं

(कालः – २३.०८.१७६९तः १३.०५.१८३२)

अयं जार्ज (GEORGES LEOPOLD CHERETIEN FREDERIC DAGOBERT CUVIER) क्युव्ये तुलनात्मक-अङ्गरचनायाः विभागे महान् पण्डितः । अयं १७६९तमे वर्षे आगस्टमासस्य २३तमे दिनाङ्के प्रान्सदेशे जन्म प्राप्नोत् । अस्य पूर्णं नाम जार्ज् लियोपोल्ड् च्रेटियन् फ्रेडरिक् डागोबर्ट् क्युव्ये इति । अस्य पिता सैन्ये अधिकारी आसीत् । प्रसिद्धायां गृहपरम्परायां जातः जार्ज् क्युव्ये यद्यपि प्राटिस्टेण्ट्धर्मस्य अनुयायी आसीत् तथापि क्याथोलिक्-धर्मस्य अनुयायिना सर्वकारेण सर्वविधं प्रोत्सहं साहाय्यं च प्राप्नोत् । अयं जीवितस्य अवधौ जीवविज्ञानस्य क्षेत्रे एव सर्वाधिकारी इव आसीत् । जार्ज क्युव्ये यौवनकाले सर्वकारेण प्रदत्तम् अधिकारस्य अवकाशं परित्यज्य १७९५तमे वर्षे प्यारिस्-देशे विद्यमानं न्याचुरल्-हिस्टरि-म्यूजियं (सङ्ग्रहालयः) प्राविशत् । तत्र तेन कृतानां संशोधनानां द्वारा इन्स्टिट्यूट् न्याषनल्-संस्थायां भौत-प्राकृतिकविज्ञानस्य विभागयोः शाश्वतकार्यदर्शी अभवत् ।

अयं जार्ज क्युव्ये कस्यचित् एकस्य प्रभेदस्य जीविनाम् अङ्गानाम् अन्तरचनायाः, अपरस्य प्रभेदस्य जीविनाम् आङ्गानाम् अन्तरचनायाः च तोलनम् आरब्धवान् । कस्यापि जीविनः एकस्य अङ्गस्य कार्येण जीविनः सम्पूर्णः स्वभावः पुनः रचयितुं शक्यः इति अयं जार्ज क्युव्ये प्रादर्शयत् । अतः एव जार्ज क्युव्ये तुलनात्मकस्य अङ्गरचनाविज्ञानस्य जनकः इति उच्यते । अयं जार्ज क्युव्ये केरोलस् लीनियसेन कृतं वर्गीकरणम् उत्तमरीत्या वर्धितवान् । तेन वर्गीकृतानां प्राणिनां गणं “क्लास्” इति केरोलस् लीनियसेन यत् उक्तं ततः अपि महान्तं गणं वर्गीकृत्य जार्ज क्युव्ये तस्य गणस्य “फैला” इति नामकरणम् अकरोत् । समग्रं प्राणिवर्गं चतुर्षु फैलासु वर्गीकृतवान् जार्ज क्युव्ये । ते च वर्गाः कशेरुकाः, मोलस्काः, सन्दिपदिनः (आर्टिक्युलेट्), रेडियेट् इति । आधुनिकी वर्गीकरणस्य पद्धतिः जार्ज क्युव्येन अनुसृतायाः पद्धतेः अपेक्षया अपि क्लिष्टा अस्ति । जार्ज क्युव्येन् निर्मितानि सूत्राणि अद्यापि विज्ञानिनां मार्गदर्शनं करोति । जार्ज क्युव्ये सहोद्योगी कश्चन् क्युव्येन कृतानि एव सूत्राणि सस्यानां वर्गीकरणाय अपि अन्वयम् अकरोत् ।

अयं जार्ज क्युव्ये सम्पूर्णतया नष्टानां (प्रकृतं भूमौ कुत्रापि अविद्यमानानाम्) प्राणिनाम् अपि वर्गीकरणम् अकरोत् । तेषां प्राणिनाम् अङ्गानां रचनायाः आधारेण तेषाम् अन्येषां च प्राणिनां सम्बन्धम् अपि ज्ञापितवान् । उड्डयनसमर्थं कञ्चित उरगं परीक्ष्य तस्य कृते “टिरोडाक्टिकल्” इति नामकरणम् अपि अकरोत् जार्ज क्युव्ये । तस्मात् सः पुरातनस्य जीवविज्ञानस्य पितामहः इत्यपि प्रसिद्धः अभवत् । तथापि जार्ज क्युव्ये विकासवादं न अङ्गीकृतवान् । भूग्रहस्य उपरि तदा तदा महान् प्रवाहः सञ्जायते । तदवसरे विभिन्नाः नूतनाः जीविनः उत्पद्यन्ते इति सः विश्वसिति स्म । अस्य बुद्धिमत्तया आकृष्टाः राजानः शिक्षणक्षेत्रस्य अभिवृध्यर्थम् “इम्पीरियल् विश्वविद्यालयस्य” कुलपतिपदम् अयच्छन् । अयं जार्ज क्युव्ये १८तमे लूयीकाले मन्त्रिपदवीम् अपि प्राप्नोत् । अयं १८३२ तमे वर्षे मेमासस्य १३ दिनाङ्के मौण्ट् बेलियार्ड् प्रदेशे मरणं प्राप्नोत् ।

"https://sa.wikipedia.org/w/index.php?title=जार्ज्_क्युव्ये&oldid=190232" इत्यस्माद् प्रतिप्राप्तम्