"कच्छवनस्पतियुक्तभूमिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|Mangrove Forests of the World in 2000 [[File:World map mangrove distribution.png|thumb|World mangro... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १०: पङ्क्तिः १०:
* {{dmoz|Science/Biology/Flora_and_Fauna/Plantae/Magnoliophyta/Magnoliopsida/Rhizophoraceae|Rhizophoraceae}}
* {{dmoz|Science/Biology/Flora_and_Fauna/Plantae/Magnoliophyta/Magnoliopsida/Rhizophoraceae|Rhizophoraceae}}
* {{dmoz|Science/Biology/Ecology/Aquatic_Ecology/Marine/Mangrove_Forests|Mangrove forests}}
* {{dmoz|Science/Biology/Ecology/Aquatic_Ecology/Marine/Mangrove_Forests|Mangrove forests}}
*In May 2011, the VOA [[Special English]] service of the [[Voice of America]] broadcast a 15-minute program on mangrove forests. A transcript and MP3 of the program, intended for English learners, can be found at [http://www.voanews.com/learningenglish/home/science-technology/Mangrove-forests-Everest-NSF-121499174.html Mangrove Forests Could Be a Big Player in Carbon Trading]
*In May 2011, the VOA Special English service of the Voice of America broadcast a 15-minute program on mangrove forests. A transcript and MP3 of the program, intended for English learners, can be found at [http://www.voanews.com/learningenglish/home/science-technology/Mangrove-forests-Everest-NSF-121499174.html Mangrove Forests Could Be a Big Player in Carbon Trading]


{{aquatic ecosystem topics|expanded=marine}}
{{aquatic ecosystem topics|expanded=marine}}

०९:३३, २६ एप्रिल् २०१२ इत्यस्य संस्करणं

Mangrove Forests of the World in 2000
World mangrove distribution
Short video of a mangrove in Brazil

अयं भूभागः सामान्यतः महासागरतटे, समुद्रतटे नदिसागर- संगमसमीपे च भवति । अत्रत्या मृत्तिका लवणयुक्ता, लवणावशोषणक्षमतायुक्ता च भवति । अतः अयं भूभागः ऊष्णकटिबन्धीय-उपोष्णकटिवन्धीय – अन्तः ज्वारीयेषु क्षेत्रेषु भवति । अत्रत्याः वनस्पतयः कच्छवनस्पतयः इति नाम्ना अभिधीयन्ते । एभिः वनस्पतिभिः समुद्रतटं स्थिरं भवति । अर्थात् एभिः तटमृत्तिकायाः समुद्रेण कर्तनमवरुध्दं भवति । भारते अस्य भूभास्यपरिमापः ६७४० वर्गकीलोमीटरमस्ति । यः समुद्रतटे अस्ति । अयं विश्वस्य ७ प्रतिशतसंख्याकः अस्ति । अस्यावशोषणमपि जनैः क्रियन्ते ।

बाह्यसम्पर्कतन्तुः

फलकम्:Aquatic ecosystem topics फलकम्:Biomes फलकम्:Tannin source

फलकम्:Link GA