"१८७४" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Removing cbk-zam:1874 (deleted)
(लघु) r2.7.2) (Robot: Adding frr:1874
पङ्क्तिः ७२: पङ्क्तिः ७२:
[[fiu-vro:1874]]
[[fiu-vro:1874]]
[[fr:1874]]
[[fr:1874]]
[[frr:1874]]
[[fur:1874]]
[[fur:1874]]
[[fy:1874]]
[[fy:1874]]

२३:४५, ९ मे २०१२ इत्यस्य संस्करणं

१८७४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे डा आण्ड्र्यू टेलर् स्टील् नामकः "मकान्" इत्यत्र प्रथम-अस्थितज्ञत्वेन कार्यम् आरब्धवान् ।


जन्मानि

जनवरी-मार्च्

अस्मिन् वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के कन्नडनवोदयकाव्यस्य प्रवर्तकः पञ्जेमङ्गेशरायः भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य पुत्तूरु-उपमण्डलस्य "बण्ट्वाळ" इति ग्रामे जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे जुलैमासस्य २४ तमे दिनाङ्के स्वातन्त्र्ययोद्धा "कर्णाटकवृत्त" इति पत्रिकायाः सम्पादकः मुदवीडुकृष्णरायः भारतदेशस्य कर्णाटकराज्यस्य बीदर्-मण्डलस्य बागलकोटे-उपमण्डले जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

अस्मिन् वर्षे फेब्रवरिमासस्य ४ दिनाङ्के भारतस्य सुप्रसिद्धः गणितज्ञः भौतशास्त्रज्ञः सत्येन्द्र नाथ बसु इहलोकम् अत्यजत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८७४&oldid=193019" इत्यस्माद् प्रतिप्राप्तम्