"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.3) (Robot: Adding en:Thiruvananthapuram; removing: sa:तिरुवनन्तपुरम्; अंगराग परिवर्तन
पङ्क्तिः ७४: पङ्क्तिः ७४:
|airport = Trivandrum International Airport (TIA)
|airport = Trivandrum International Airport (TIA)
}}
}}
[[Image:Raja ravivarma painting 50 historic meeting.jpg|thumb|right|राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्]]
[[चित्रम्:Raja ravivarma painting 50 historic meeting.jpg|thumb|right|राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्]]
'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
'''तिरुवनन्तपुरम्''' [[केरळम्|केरळ]]राज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण '''नित्यहरितनगरम्''' इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।
पङ्क्तिः ८१: पङ्क्तिः ८१:


==नामचरितम्==
==नामचरितम्==
[[File:Palace of Trivandrum.jpg|right|thumb|तिरुवनन्तपुरस्य प्रासादः]]
[[चित्रम्:Palace of Trivandrum.jpg|right|thumb|तिरुवनन्तपुरस्य प्रासादः]]


तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।
तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।


==नगरचरितम्==
==नगरचरितम्==
ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् ।
ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् ।
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।


== प्रकृतिः भूमिशास्त्रं च==
== प्रकृतिः भूमिशास्त्रं च==
भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति ।
भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति ।
उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34°C तथा 21°C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।
उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।




==साम्पत्तिकमेखला ==
==साम्पत्तिकमेखला ==
पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।
पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।


==टेक्नोपार्क Technopark ==
==टेक्नोपार्क Technopark ==
भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।
भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।
== विनोदसञ्चारमेखला ==
== विनोदसञ्चारमेखला ==
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।


== भरणसंविधानम् ==
== भरणसंविधानम् ==
तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति ।
तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति ।
भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।
भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।


== गतागतम् ==
== गतागतम् ==
अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।
अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।


== गणना ==
== गणना ==
२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जना साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।
२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जना साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।


==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः ११९: पङ्क्तिः ११९:
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]
* [http://trivandrum.nic.in/ तिरुवनंतपुरम शासनं]


<references/>
[[bn:তিরুবনন্তপুরম]]

[[वर्गः:केरलाराज्यस्य मण्डलानि|तिरुवनन्तपुरम्]]

[[be:Горад Тхіруванантхапурам]]
[[be:Горад Тхіруванантхапурам]]
[[bg:Тируванантапурам]]
[[bg:Тируванантапурам]]
[[bn:তিরুবনন্তপুরম]]
[[bpy:ত্রিবানদ্রাম]]
[[br:Thiruvananthapuram]]
[[br:Thiruvananthapuram]]
[[ca:Thiruvananthapuram]]
[[ca:Thiruvananthapuram]]
[[cy:Thiruvananthapuram]]
[[cy:Thiruvananthapuram]]
[[de:Thiruvananthapuram]]
[[de:Thiruvananthapuram]]
[[en:Thiruvananthapuram]]
[[eo:Thiruvananthapuram]]
[[es:Thiruvananthapuram]]
[[et:Thiruvananthapuram]]
[[et:Thiruvananthapuram]]
[[es:Thiruvananthapuram]]
[[eo:Thiruvananthapuram]]
[[eu:Trivandrum]]
[[eu:Trivandrum]]
[[fa:تریواندروم]]
[[fa:تریواندروم]]
[[hif:Thiruvananthapuram]]
[[fi:Thiruvananthapuram]]
[[fr:Thiruvananthapuram]]
[[fr:Thiruvananthapuram]]
[[gu:તિરુવનંતપુરમ્]]
[[gu:તિરુવનંતપુરમ્]]
[[ko:티루바난타푸람]]
[[hi:तिरुवनन्तपुरम]]
[[hi:तिरुवनन्तपुरम]]
[[hif:Thiruvananthapuram]]
[[bpy:ত্রিবানদ্রাম]]
[[id:Thiruvananthapuram]]
[[id:Thiruvananthapuram]]
[[it:Trivandrum]]
[[it:Trivandrum]]
[[ja:ティルヴァナンタプラム]]
[[kn:ತಿರುವನಂತಪುರಮ್]]
[[kn:ತಿರುವನಂತಪುರಮ್]]
[[ko:티루바난타푸람]]
[[pam:Thiruvananthapuram]]
[[la:Trivandrum]]
[[la:Trivandrum]]
[[mg:Thiruvananthapuram]]
[[mg:Thiruvananthapuram]]
[[ml:തിരുവനന്തപുരം]]
[[ml:തിരുവനന്തപുരം]]
[[mr:तिरुवनंतपुरम]]
[[mr:तिरुवनंतपुरम]]
[[ne:तिरुवनन्तपुरम]]
[[nl:Trivandrum]]
[[nl:Trivandrum]]
[[ne:तिरुवनन्तपुरम]]
[[ja:ティルヴァナンタプラム]]
[[no:Thiruvananthapuram]]
[[no:Thiruvananthapuram]]
[[or:ତ୍ରିବେନ୍ଦ୍ରମ]]
[[or:ତ୍ରିବେନ୍ଦ୍ରମ]]
[[pam:Thiruvananthapuram]]
[[pnb:تھیروواننتھاپورم]]
[[pl:Thiruvananthapuram]]
[[pl:Thiruvananthapuram]]
[[pnb:تھیروواننتھاپورم]]
[[pt:Thiruvananthapuram]]
[[pt:Thiruvananthapuram]]
[[ro:Thiruvananthapuram]]
[[ro:Thiruvananthapuram]]
[[ru:Тируванантапурам]]
[[ru:Тируванантапурам]]
[[sa:तिरुवनन्तपुरम्]]
[[simple:Thiruvananthapuram]]
[[simple:Thiruvananthapuram]]
[[fi:Thiruvananthapuram]]
[[sv:Thiruvananthapuram]]
[[sv:Thiruvananthapuram]]
[[tl:Thiruvananthapuram]]
[[ta:திருவனந்தபுரம்]]
[[ta:திருவனந்தபுரம்]]
[[te:తిరువనంతపురం]]
[[te:తిరువనంతపురం]]
[[tl:Thiruvananthapuram]]
[[ur:تریوینڈرم]]
[[ur:تریوینڈرم]]
[[vi:Thiruvananthapuram]]
[[vi:Thiruvananthapuram]]
[[war:Thiruvananthapuram]]
[[war:Thiruvananthapuram]]
[[zh:特里凡得琅]]
[[zh:特里凡得琅]]


<references/>
[[वर्गः:केरलाराज्यस्य मण्डलानि|तिरुवनन्तपुरम्]]

१२:५५, २० मे २०१२ इत्यस्य संस्करणं

Thiruvananthapuram

Trivandrum

• Evergreen City of India •[१]
—  capital  —
From top clockwise: Napier Museum, Padmanabhaswamy Temple, University of Kerala, Government Medical College, Kerala Institute of Medical Sciences, Bhavani building in Technopark and The Oriental Research Institute & Manuscripts Library
Thiruvananthapuram
Location of Thiruvananthapuram
in Kerala and भारतम्
निर्देशाङ्काः

०८°२६′२५″ उत्तरदिक् ७६°५५′२५″ पूर्वदिक् / 8.44028°उत्तरदिक् 76.92361°पूर्वदिक् / ८.४४०२८; ७६.९२३६१

देशः भारतम्
राज्यम् Kerala
मण्डलम् Thiruvananthapuram
Mayor Adv. K. Chandrika
Deputy Mayor G. Happykumar
Member Of Parliament(LokSabha) Shashi Tharoor
योजनायोगः TRIDA
पौरायोगः Thiruvananthapuram Corporation
जनसङ्ख्या

• सान्द्रता
• महानगरम्

७,५२,४९०[२] (2011)

4,454 /किमी2 (11,536 /वर्ग मील)
१६,८७,४०६[३] (42nd) (2011)

लिङ्गानुपातः 1064[२] /
साक्षरता

• Male
• Female

93.72[२]

• 94.94[२]%
• 92.58[२]%

व्यावहारिकभाषा(ः) Malayalam · English
Spoken languages Malayalam · English · Tamil
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• महानगरम्
• औन्नत्यम्
• तीरप्रदेशः

214.86 वर्ग किलोमीटर (82.96 वर्ग मील)

250.00 वर्ग किलोमीटर (96.53 वर्ग मील)
10 मीटर (33 फ़ुट)
78 किलोमीटर (48 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Am/Aw (कोप्पेन्)

     1,700 मिमी (67 इंच)
     27.2 °से (81.0 °फ़ै)
     35 °से (95 °फ़ै)
     24.4 °से (75.9 °फ़ै)

जालस्थानम् www.corporationoftrivandrum.in
राजारविवर्मणा १८८० तमे वर्षे चित्रितं तिरुवनन्तपुरम्

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायिनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमिता अस्‍ति । केरलराज्यस्य राजधानी तिरुवनन्तपुरजनपदस्य आस्थानं च भवति तिरुवनन्तपुरम् । भारतस्य पश्चिमतीरे दक्षिणाग्रे इदं नगरं विराजते । उन्नतावनतभूम्या अतिवेगयुक्तमार्गैः अनलसवाणिज्यमेखलया च सम्पन्नं भवतीयं सुन्दरनगरी । अस्माकं राष्ट्रपतिमहाभागेन महात्मागान्धिवर्येण नित्यहरितनगरम् इति तिरुवनन्तपुरमुद्दिश्य कथितम् । २०११ तमवर्षस्य गणनानुसारम् अस्मिन् नगरे १०००००० जना: वसन्ति । केरलराज्यस्य अत्यधिकजनसान्द्रतायुक्तनगरम् इदमेव ।

तिरुवनन्तपुरे केरलसर्वकारस्य तथा भारतसर्वकारस्य च अनेके कार्यालया: वर्तन्ते । विविधव्यवसायशृङ्खलायाः मुख्यकार्यालयाः च अस्मिन् नगरे तिष्ठन्ति । केरलराज्यस्य राष्ट्रियसिराकेन्द्रं भरणसिराकेन्द्रं च भवति इदं नगरम् । उन्नतविद्याभ्याससंस्थाः च अत्र वर्तन्ते । प्रशस्ता केरलसर्वकलाशाला, राजीव् गान्धी जैवसाङ्केतिकगवेषणकेन्द्रं, विक्रं साराभायी बहिराकाशकेन्द्रमित्यादयः तेषु प्रमुखाः । भारतस्य प्रथमविवरसाङ्केतिकसमुच्चय: टेक्नो पार्क् अपि तिरुवनन्तपुरे वर्तते ।

नामचरितम्

तिरुवनन्तपुरस्य प्रासादः

तिरुवनन्तपुरम् इति नाम तिरु-अनन्त-पुरम् इति पदत्रयात् रूपीकृतम् इति प्रबलविश्वासः । नगरस्य मुखमुद्रारूपेण गणितस्य श्रीपद्मनाभस्वामिमन्दिरस्य नामसम्बन्धी भवतीदं नाम । सहस्रशिरोयुक्तस्य अनन्तसर्पस्य उपरि शयितस्य महाविष्णोः रूपम् अस्मिन् मन्दिरे आराध्यते ।

नगरचरितम्

ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् । आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।

प्रकृतिः भूमिशास्त्रं च

भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° E अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते । अस्य जनपदस्य पश्चिमभागे आरबसागरः पूर्वभागे सह्यपर्वतः च वर्तते । नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते । वेल्लायणी ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्यः प्रमुखाः जलाशयाः भवन्ति । समुद्रात् 1890 मी. उपरि स्थितः अगस्त्यकूटम् इति प्रसिद्धः पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति । उष्णमेखलाप्रदेशे वर्तते इत्यतः तिरुवनन्तपुरे विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते । वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टिः अपि आद्यमागच्छति । प्रतिवर्षं 1700 mm वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभूयते । मार्च् तः मेय् पर्यन्तम् उष्णमनुभूयते ।


साम्पत्तिकमेखला

पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत् । नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन् । किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति । भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति ।

टेक्नोपार्क Technopark

भारते विवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते । अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क । १९९५ वर्षे इदं स्थापितम् । केरलस्य तन्त्रांशनिर्याते ८० प्रतिशतम् अस्य नगरस्य योगदानं वर्तते । टेक्नोपार्क केन्द्रे २५० संस्थाः विद्यन्ते । तेषु ३५,००० जनाः च कर्म कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रियसंस्थानां शाखाः टेक्नोपार्क केन्द्रे वर्तन्ते ।

विनोदसञ्चारमेखला

तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला । अनेके देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति । आयुर्वेदः, समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारकेन्द्रेषु अन्यतमानि वर्तन्ते ।

भरणसंविधानम्

तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति । केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते । अस्यां नगरसभायां १०० अङ्गानि विद्यन्ते । तिरुवनन्तपुरं नगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिः इत्याद्यनेक्यः समित्यः नगरसभायाः साहाय्यार्थं प्रवर्तन्ते । केरलनियमसभायाः ४ नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते । तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति । भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते । नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति । केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते ।

गतागतम्

अनेके मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति । सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना । नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते । समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रियविमाननिस्थानकं च वर्तते ।

गणना

२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जनाः वसन्ति । ९० प्रतिशतं जना साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति ।

बाह्यसम्पर्कतन्तुः

  1. "Thiruvananthapuram-The Evergreen city of India". asianetindia.com. 2009-06-22. आह्रियत 2011-06-06. 
  2. २.० २.१ २.२ २.३ २.४ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Cities1Lakhandabove इत्यस्य आधारः अज्ञातः
  3. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; UA1Lakhandabove इत्यस्य आधारः अज्ञातः
"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=194399" इत्यस्माद् प्रतिप्राप्तम्