"कंसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः [[जरासन्धः|जरासध्य]] पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गतवती
सः यादवकुलस्य राजा आसीत्।




*[[प्राचीनवंशावली]]


{{यादवकुलम्}}
{{यादवकुलम्}}

०५:५१, २१ मे २०१२ इत्यस्य संस्करणं

कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः जरासध्य पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गतवती



"https://sa.wikipedia.org/w/index.php?title=कंसः&oldid=194434" इत्यस्माद् प्रतिप्राप्तम्