"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding ml:പട്ടടക്കൽ; अंगराग परिवर्तन
पङ्क्तिः १: पङ्क्तिः १:
[[पट्टदकल्लु]] [[File:Jain Narayana temple1 at Pattadakal.jpg|thumb|'''पट्टदकल्लु नारायणदेवालयः''']]
[[पट्टदकल्लु]] [[चित्रम्:Jain Narayana temple1 at Pattadakal.jpg|thumb|'''पट्टदकल्लु नारायणदेवालयः''']]
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[File:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[चित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]


मार्गः -
मार्गः -
पङ्क्तिः २३: पङ्क्तिः २३:
[[kn:ಪಟ್ಟದಕಲ್ಲು]]
[[kn:ಪಟ್ಟದಕಲ್ಲು]]
[[ko:파타다칼]]
[[ko:파타다칼]]
[[ml:പട്ടടക്കൽ]]
[[mr:पट्टदकल]]
[[mr:पट्टदकल]]
[[pl:Pattadakal]]
[[pl:Pattadakal]]

१८:१७, २४ जून् २०१२ इत्यस्य संस्करणं

पट्टदकल्लु

पट्टदकल्लु नारायणदेवालयः

कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।

अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

पट्टदकलु काशिविश्वनाथमन्दिरम्

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=198613" इत्यस्माद् प्रतिप्राप्तम्