"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding ml:പട്ടടക്കൽ; अंगराग परिवर्तन
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[पट्टदकल्लु]]
[[पट्टदकल्लु]] [[चित्रम्:Jain Narayana temple1 at Pattadakal.jpg|thumb|'''पट्टदकल्लु नारायणदेवालयः''']]
{{Infobox World Heritage Site
| WHS = Group of Monuments at Pattadakal
| Image = [[Image:Pattadakal1.JPG|180px|Virupaksha Temple, Dravidian style]]
| State Party = [[India]]
| Type = Cultural
| Criteria = iii, iv
| ID = 239
| Region = [[List of World Heritage Sites in Asia and Australasia|Asia-Pacific]]
| Year = 1987
| Session = 11th
| Link = http://whc.unesco.org/en/list/239
}}
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[चित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[चित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]

०५:१६, ६ जुलै २०१२ इत्यस्य संस्करणं

पट्टदकल्लु

Group of Monuments at Pattadakal
विश्वपरम्परास्थानानि

Virupaksha Temple, Dravidian style
राष्ट्रम् India
प्रकारः Cultural
मानदण्डः iii, iv
अनुबन्धाः 239
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1987  (11th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।

अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

पट्टदकलु काशिविश्वनाथमन्दिरम्

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=199639" इत्यस्माद् प्रतिप्राप्तम्