"ओष्ठः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding be:Губы
(लघु) r2.7.2) (Robot: Adding jv:Lambé
पङ्क्तिः ४३: पङ्क्तिः ४३:
[[it:Labbro]]
[[it:Labbro]]
[[ja:唇]]
[[ja:唇]]
[[jv:Lambé]]
[[kk:Ерін]]
[[kk:Ерін]]
[[ko:입술]]
[[ko:입술]]

१५:५४, ७ जुलै २०१२ इत्यस्य संस्करणं

मानवस्य ओष्ठः

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=199871" इत्यस्माद् प्रतिप्राप्तम्