"मधुरै" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.2) (Robot: Adding en:Madurai
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:तमिळ्नाडुराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:तमिळ्नाडुराज्यस्य प्रेक्षणीयस्थानानि]]


[[bpy:মদুরাই]]
[[ca:Madurai]]
[[ca:Madurai]]
[[cs:Madurai]]
[[cs:Madurai]]
[[de:Madurai]]
[[de:Madurai]]
[[et:Madurai]]
[[en:Madurai]]
[[es:Madurai]]
[[eo:Maduraj]]
[[eo:Maduraj]]
[[es:Madurai]]
[[et:Madurai]]
[[fa:مادورای]]
[[fa:مادورای]]
[[fi:Madurai]]
[[fr:Madurai]]
[[fr:Madurai]]
[[ko:마두라이]]
[[hi:मदुरई]]
[[hi:मदुरई]]
[[bpy:মদুরাই]]
[[id:Madurai]]
[[id:Madurai]]
[[it:Madurai]]
[[it:Madurai]]
[[kn:ಮಧುರೈ]]
[[ja:マドゥライ]]
[[pam:Madurai]]
[[ka:მადურაი]]
[[ka:მადურაი]]
[[kn:ಮಧುರೈ]]
[[ko:마두라이]]
[[ml:മധുര]]
[[ml:മധുര]]
[[mr:मदुरा]]
[[mn:Мадурай]]
[[mn:Мадурай]]
[[nl:Madurai]]
[[mr:मदुरा]]
[[ne:मदुरै]]
[[ne:मदुरै]]
[[new:मदुराय]]
[[new:मदुराय]]
[[ja:マドゥライ]]
[[nl:Madurai]]
[[no:Madurai]]
[[no:Madurai]]
[[pnb:مادورائ]]
[[pam:Madurai]]
[[pl:Maduraj]]
[[pl:Maduraj]]
[[pnb:مادورائ]]
[[pt:Madurai]]
[[pt:Madurai]]
[[ro:Madurai]]
[[ro:Madurai]]
[[ru:Мадурай]]
[[ru:Мадурай]]
[[simple:Madurai]]
[[simple:Madurai]]
[[fi:Madurai]]
[[sv:Madurai]]
[[sv:Madurai]]
[[ta:மதுரை]]
[[ta:மதுரை]]

०५:३४, १२ जुलै २०१२ इत्यस्य संस्करणं

तिरुमलैनायकस्य राजगृहम् –शिल्पकलास्थानम्

तिरुमलैनायकस्य राजगृहम्

तमिळ्नाडुराज्ये स्थितम् एतत् राजगृहम् अद्भुतशिल्पकलापूर्णं च अस्ति । श्री तिरुमलैनायकः स्वप्रशासनकाले क्रिस्ताब्दे १६३६ तमे वर्षे अस्य राजगृहस्य निर्माणं कारितवान् । इटालियन् शैल्यां निर्मितम् एतत् राजगृहं मधुरैमीनाक्षीमन्दिरस्य समीपे अस्ति । अत्र राजगृहे स्वर्गविलासः, रङ्गविलासः इति भागद्वयम् अस्ति । परितः प्राङ्गणं सरः, पाटलपुष्पवनं, सेवकानां वसतिगृहाणि आयुधागाराः आसन् । अधुना तु स्वर्गविलास- भवनमेकमेव अस्ति । अत्र भवने द्वादशशिल्पस्तम्भाः भव्याः सन्ति । तञ्जावूरुप्रदेशेऽपि एतत् सदृशम् एकं राजगृहम् अस्ति । मध्ये गोलाकारतया निर्मितः अट्टः सारसानिकशैल्या अस्ति । आङ्गलाधिकारी नेपियर् १९ तमे शतके अस्य भवनस्य पुनर्निर्माणं कारितवान् । एतत् इदानीम् एकं सुन्दरं प्रवासीस्थानम् इति प्रख्यातम् अस्ति । अत्र ध्वनिदीपव्यवस्था कृतास्ति । सायङ्काले दीपप्रकाशेन ध्वनिश्रवणेन च अतीवानन्दः अत्र प्राप्तुं शक्यते ।

मार्गः

मीनाक्षीदेवालयः

मीनाक्षीदेवालयतः १.५. कि.मी । मधुरैनगरे वासभोजनादिकं कर्तुम् शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=मधुरै&oldid=200130" इत्यस्माद् प्रतिप्राप्तम्