"जम्बीरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding lad:Limon; अंगराग परिवर्तन
(लघु) r2.7.2) (Robot: Adding bar, chr, ckb, co, gan, ku, lij, nds-nl, pam, pcd, rue, sk
पङ्क्तिः ३९: पङ्क्तिः ३९:
[[ast:Citrus limon]]
[[ast:Citrus limon]]
[[az:Limon]]
[[az:Limon]]
[[bar:Limauni]]
[[bat-smg:Cėtrėna]]
[[bat-smg:Cėtrėna]]
[[be:Лімон]]
[[be:Лімон]]
पङ्क्तिः ४८: पङ्क्तिः ४९:
[[bs:Limun]]
[[bs:Limun]]
[[ca:Llimoner]]
[[ca:Llimoner]]
[[chr:ᎴᎹᏂ]]
[[chy:Vé'ôhkêheóvemá'xeme]]
[[chy:Vé'ôhkêheóvemá'xeme]]
[[ckb:لیمۆ]]
[[co:Limonu (arburu)]]
[[cs:Citron]]
[[cs:Citron]]
[[cv:Лимон]]
[[cv:Лимон]]
पङ्क्तिः ६५: पङ्क्तिः ६९:
[[fr:Citron]]
[[fr:Citron]]
[[ga:Líomóid]]
[[ga:Líomóid]]
[[gan:檸檬]]
[[gl:Limón]]
[[gl:Limón]]
[[gu:લીંબુ]]
[[gu:લીંબુ]]
पङ्क्तिः ८६: पङ्क्तिः ९१:
[[ko:레몬]]
[[ko:레몬]]
[[koi:Лимон]]
[[koi:Лимон]]
[[ku:Lîmon]]
[[kv:Лимон]]
[[kv:Лимон]]
[[la:Limon]]
[[la:Limon]]
[[lad:Limon]]
[[lad:Limon]]
[[lb:Zitroun]]
[[lb:Zitroun]]
[[lij:Çetron]]
[[ln:Ndímo]]
[[ln:Ndímo]]
[[lt:Tikrasis citrinmedis]]
[[lt:Tikrasis citrinmedis]]
पङ्क्तिः १००: पङ्क्तिः १०७:
[[my:ရှောက်]]
[[my:ရှောက်]]
[[nah:Limacuahuitl]]
[[nah:Limacuahuitl]]
[[nds-nl:Zitroun (vrucht)]]
[[ne:कागती]]
[[ne:कागती]]
[[nl:Citroen (vrucht)]]
[[nl:Citroen (vrucht)]]
पङ्क्तिः १०७: पङ्क्तिः ११५:
[[oc:Citron]]
[[oc:Citron]]
[[os:Лимон]]
[[os:Лимон]]
[[pam:Lemon]]
[[pcd:Limon]]
[[pl:Cytryna zwyczajna]]
[[pl:Cytryna zwyczajna]]
[[pms:Citrus limon]]
[[pms:Citrus limon]]
पङ्क्तिः ११५: पङ्क्तिः १२५:
[[ro:Lămâi]]
[[ro:Lămâi]]
[[ru:Лимон]]
[[ru:Лимон]]
[[rue:Цітрон]]
[[sc:Limone]]
[[sc:Limone]]
[[scn:Citrus limon]]
[[scn:Citrus limon]]
[[sh:Limun]]
[[sh:Limun]]
[[simple:Lemon]]
[[simple:Lemon]]
[[sk:Citrón]]
[[sl:Limona]]
[[sl:Limona]]
[[so:Liin dhanaan]]
[[so:Liin dhanaan]]

०९:२६, १२ जुलै २०१२ इत्यस्य संस्करणं

वृक्षे दृश्यमानं निम्बूकम्
पूर्णं, कर्तितं च निम्बूकम्

एतत् निम्बूकम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् निम्बूकम् अपि सस्यजन्यः आहारपदार्थः । एतत् निम्बूकम् आङ्ग्लभाषायां Lemon इति उच्यते । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य निम्बूकस्य उपयोगः क्रियते एव । एतत् निम्बूकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य निम्बूकसस्यस्य फलं, त्वक्, पत्रं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । अनेन निम्बूकेन अवलेहः, पेयम्, उपसेचनम् इत्यादिकं सज्जीक्रियते । चित्रान्नसदृशाणाम् उपहाराणां निर्माणे अपि निम्बूकम् उपयुज्यते । एतत् निम्बूकं सौन्दर्यवर्धकरूपेण अपि उपयुज्यते ।

अपक्वं निम्बूकम्
निम्बूकपुष्पम्

आयुर्वेदस्य अनुसारम् अस्य निम्बूकस्य स्वभावः

निम्बूकसस्यम्
निम्बूकक्षेत्रम्
निम्बूकपत्राणि पुष्पाणि च

एतत् निम्बूकम् आम्लरसयुक्तम् । एतत् निम्बूकं पचनार्थं गुरु । एतत् निम्बूकं तीक्ष्णम्, उष्णवीर्ययुक्तं चापि । एतत् निम्बूकं जीर्णानन्तरम् अपि आम्लविपाकः एव भवति ।

१. एतत् निम्बूकं कफं वातं च हरति ।
निम्बूकवृक्षः
२. एतत् निम्बूकं श्वासरोगे, कासे च उपयुज्यते ।
३. एतत् निम्बूकं मलस्य अवरोधम्, आमदोषं च निवारयति ।
४. एतत् निम्बूकं वात-कफजन्येषु विकारेषु, उत्क्लेषे च उपयुज्यते ।
५. अस्य निम्बूकस्य पत्रस्य रसं ५ – १० मि.ग्रां यावत् उपयोक्तुं शक्यते ।
६. अस्य निम्बूकस्य त्वचा निर्मितं कषायं अनारोग्यावसरे ४० – ५० मि.ली. यावत् दातुं शक्यते ।
७. निम्बूकस्य रसम् उष्णजले योजयित्वा दिने ४ – ६ वारम् इव पातव्यम् । तथा पानावसरे किञ्चिक् कालं यावत् तत् जलं मुखे रक्षित्वा अनन्तरं गिलनं करणीयम् । तथा करणेन मुखे जाताः पिटकाः, दन्तपाल्याः बाधाः च निवारिताः भवन्ति ।
८. पूर्णं दिनम् उपवासं कुर्वन्तः मध्ये मध्ये उष्णजले निम्बूकस्य रसं योजयित्वा पिबन्ति चेत् पीनसः अपगच्छति ।
९. प्रतिदिनं प्रातः एकस्य निम्बूकस्य रसं निष्पीड्य तत्र १२५ ग्रां यावत् हिङ्गु मिश्रीकृत्य पातव्यम् । एवं ६ दिनानि कृत्वा सप्तमे दिने अतिसारस्य (विरेचनस्य) औषधं सेवनीयम् । तथा कृतं चेत् उदरे विद्यमानाः क्रिमयः अपगच्छन्ति ।
१०. एतत् निम्बूकं मलस्य अवरोधं, वमनं, कृमिरोगं च शमयति ।
११. एतत् निम्बूकं उदरवेदनां, यकृत्-विकारं, हृदयवेदनां च निवारयति ।
१२. एतत् निम्बूकं पित्तं वर्धयति । अतः पित्तप्रकृतियुक्तानां, पित्तजन्यैः रोगैः पीडितानां, पित्तदेशे काले एतत् वर्ज्यम् ।


"https://sa.wikipedia.org/w/index.php?title=जम्बीरम्&oldid=200163" इत्यस्माद् प्रतिप्राप्तम्