"गुरुवायुपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) r2.7.1) (Robot: Adding bpy, it, ml, mr, new, ru, ta, te, vi, war
पङ्क्तिः ८: पङ्क्तिः ८:


[[bn:গুরুৱায়ুর]]
[[bn:গুরুৱায়ুর]]
[[bpy:গুরুৱায়ুর]]
[[hi:गुरुवायुर]]
[[en:Guruvayur]]
[[en:Guruvayur]]
[[hi:गुरुवायुर]]
[[it:Guruvayoor]]
[[ml:ഗുരുവായൂര്‍]]
[[mr:गुरुवायूर]]
[[new:गुरुभयूर]]
[[ru:Гуруваюр]]
[[ta:குருவாயூர்]]
[[te:గురువాయూరు]]
[[vi:Guruvayoor]]
[[war:Guruvayur]]

०७:४९, २३ जुलै २०१२ इत्यस्य संस्करणं

गुरुवायूर् –

गुरुवायूरुकृष्णमन्दिरम्

केरलराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।

अमरप्रभोः केशवगजस्य प्रतिमे
"https://sa.wikipedia.org/w/index.php?title=गुरुवायुपुरम्&oldid=201190" इत्यस्माद् प्रतिप्राप्तम्