"स्कन्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding nah:Ahcōlli
(लघु) Robot: Adding vi:Vai
पङ्क्तिः ७८: पङ्क्तिः ७८:
[[ug:دولا]]
[[ug:دولا]]
[[uk:Плечовий суглоб людини]]
[[uk:Плечовий суглоб людини]]
[[vi:Vai]]
[[vls:Schoere]]
[[vls:Schoere]]
[[war:Sugbóng]]
[[war:Sugbóng]]

१२:३७, ९ आगस्ट् २०१२ इत्यस्य संस्करणं

स्कन्दः रक्तवर्णेन दर्शितः अस्ति
महिलायाः स्कन्दः

अयं स्कन्दः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्याः सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्कन्दः&oldid=202604" इत्यस्माद् प्रतिप्राप्तम्