"शतवेधी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Removing fr:Citronelle, nl:Citroengras; modifying cs:Voňatka citronová
(लघु) r2.7.2) (Robot: Modifying fi:Sitrusheinät
पङ्क्तिः २४: पङ्क्तिः २४:
[[et:Sidrunhein]]
[[et:Sidrunhein]]
[[fa:علف لیمو]]
[[fa:علف لیمو]]
[[fi:Sitruunaruohot]]
[[fi:Sitrusheinät]]
[[he:עשב לימון]]
[[he:עשב לימון]]
[[ht:Sitwonèl]]
[[ht:Sitwonèl]]

२०:४२, १३ आगस्ट् २०१२ इत्यस्य संस्करणं

शतवेधीसस्यम्
शतवेधीसस्यस्य एकं पत्रम्
विक्रयणार्थं संस्थापितं शतवेधीसस्यम्

एषः शतवेधी भारते अपि वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः आहारपदार्थः । एषः शतवेधी आङ्ग्लभाषायां Lemon Grass इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Cymbopogon इति । एतस्य शतवेधीसस्यस्य मूलं भारतम् अथवा एष्या । अस्य शतवेधीसस्यस्य रुचिः आम्ला भवति । एतत् शतवेधीसस्यं चायनिर्माणे, सूपनिर्माणे चापि उपयुज्यते । सामुद्रिक-आहारपदार्थाणां निर्माणे, मीनस्य, मांसस्य चापि आहारनिर्माणे अपि एतत् शतवेधीसस्यम् उपयुज्यते । अनेन शतवेधिना तैलम् अपि निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=शतवेधी&oldid=202862" इत्यस्माद् प्रतिप्राप्तम्