"ख्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:123kh.jpg|left|thumb|100px|'''ख् कारः''']][[File:Sa-ख.ogg|thumb|'''उच्चारणम्''']]
{{संस्कृतवर्णमाला}}[[File:123kh.jpg|left|thumb|100px|'''ख् कारः''']][[File:Sa-ख.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
अस्य [[उच्चारणस्थानं]][[ कण्ठः]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।
“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः
आकाशः
शून्यम्
बिन्दुः
सुखम्
सूर्यः



“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः

इन्द्रियम्

पुरम्

क्षेत्रम्

स्वर्गः
==नानार्थाः==
संवेदना
'''“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः'''
अनुभवः
#[[आकाशः]]
अभ्रकः
#[[शून्यम्]]
कर्म (कार्यम्)
#[[बिन्दुः]]
लग्नात् दशमराशिः
#[[सुखम्]]
ब्रह्मा
#[[सूर्यः]]
'''“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः'''
#[[इन्द्रियम्]]
#[[पुरम्]]
#[[क्षेत्रम्]]
#[[स्वर्गः]]
#[[संवेदना]]
#[[अनुभवः]]
#[[अभ्रकः]]
#[[कर्म]] (कार्यम्)
#लग्नात् दशमराशिः<br>
#[[ब्रह्मा]]


[[वर्गः:वर्णमाला]]
[[वर्गः:वर्णमाला]]

०८:५३, २५ आगस्ट् २०१२ इत्यस्य संस्करणं

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ख् कारः
उच्चारणम्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।




नानार्थाः

“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः

  1. आकाशः
  2. शून्यम्
  3. बिन्दुः
  4. सुखम्
  5. सूर्यः

“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः

  1. इन्द्रियम्
  2. पुरम्
  3. क्षेत्रम्
  4. स्वर्गः
  5. संवेदना
  6. अनुभवः
  7. अभ्रकः
  8. कर्म (कार्यम्)
  9. लग्नात् दशमराशिः
  10. ब्रह्मा
"https://sa.wikipedia.org/w/index.php?title=ख्&oldid=203599" इत्यस्माद् प्रतिप्राप्तम्