"बेलूरु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
[[File:Belur 1.jpg|thumb|'''चेन्नकेशवमन्दिरम्''']][[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५*३९६ पादपरिमितः अस्ति । महाराजः विष्णुवर्धनः अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।
| name = Belur
| native_name = ಬೇಲೂರು
| native_name_lang = kn
| other_name = Bayluru, Baylore
| nickname =
| settlement_type = town
| image_skyline = Belur1.JPG
| image_alt =
| image_caption = Chennakeshava temple at Belur
| pushpin_map = India Karnataka
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption = Location in Karnataka, India
| latd = 13.1629
| latm =
| lats =
| latNS = N
| longd = 75.8571
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[Karnataka]]
| subdivision_type2 = [[List of districts of India|District]]
| subdivision_name2 = [[Hassan district]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 975
| population_total = 8962
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = [[Kannada]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 573 115
| leader_title1 = MLA
| leader_name1 = [[Y N Rudresh Gowda]]
| area_code_type = Telephone code
| area_code = 08177
| registration_plate = KA-13/KA-46
| website =
| footnotes =
}}

[[File:Belur 1.jpg|thumb|'''चेन्नकेशवमन्दिरम्''']][[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५x३९६ पादपरिमितः अस्ति । महाराजः [[विष्णुवर्धनः]] अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।
बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।
[[कर्णाटकम्|कर्णाटकप्रदेशे]] पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तम् प्रसिद्धाः च आसन् । [[होय्सळाः|होय्सळानाम्]] अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति ।
बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिध्दः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति ।
होय्सळराजाः चोळदेशजनान् जित्वा विजयस्मारकरुपेण एतं सुन्दरं देवालयं निर्मितवन्तः । क्रिस्ताब्दे १११६ तमे वर्षे विजयनारायणस्य अथवा केशवस्य मन्दिरं निर्मितवन्तः ।[[यगची]]नदीतीरे एषः देवालयः अस्ति । श्री विजयनारायणमूर्तिः अत्युन्नतः अष्टपादोन्नतः अस्ति । अत्यन्तम् आकर्षकः सुन्दरमूर्तिः सम्यगलङ्कृता अस्ति ।
चेन्नकेशवदेवालयं परितः अनेकेलघुदेवालयाः सन्ति । दीपस्तम्भः पुरतः विराजते । वासुदेवपुष्करिणी अस्ति । देवालये गर्भगृहं, शुकनासी, नवरङ्गमण्डपः च सन्ति । अत्र भित्तिषु सुन्दर शिल्पानि सन्ति । अत्र दर्शनार्थं विशेषदीपव्यवस्था अस्ति । नवरङ्गात् बहिः भित्तिषु सूक्ष्मशिल्पानि सन्ति । अत्र अष्टपट्टिकाः सन्ति । एतेषु शिलापट्टिकासु क्रमशः एतानि शिल्पानि सन्ति । विविधभङ्ग्या स्थिताः मणिहारालङ्कृताः गजाः, सिंहाः, लताः, प्राणिपक्षिणः, मणिहारालङ्करणानि, अलङ्कृतेषु गवाक्षेषु नृत्य-सङ्गीत-श्रृङ्गारादिषु मग्नानां स्त्रीणां विग्रहाः सन्ति । देवालये बहिर्भागे रतिमन्मथयोः, नरसिंहशिल्पं, गरुडशिल्पं चामरधारिण्यः, सरस्वती, षोडशहस्तयुक्ता दुर्गा, रामायणमहाभारतभागवतकथाचित्राणि च सन्ति ।
स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका,रेणुका, मोहिका दर्पणसुन्दरी इत्यादिन्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति ।
स्तम्भाच्छादनयोः मध्ये ३० कोणे अद्भुताः एताः कलाकृतयः प्रतिष्ठापिताः सन्ति । दर्शकाः एतासां रचनावैभवं भावानां स्मरणं कुर्वन्तः शिल्पकार्यम् सगौरवम् स्तुवन्ति ।
==वसतिः==
बेलूरुनगरे वसति गृहाणि सन्ति ।
==मार्गः==
===विमानमार्गः====
[[मङ्गळूरु]] तथा [[बेङ्गळूरु]] समीपनिस्थाने ।
===धूमशकटमार्गः===
समीपनिस्थानानि- हासन, बाणावर, अरसीकेरे च
=== वाहनमार्गः===
[[बेङ्गळूरु]]तः २२२ कि.मी । हासनतः ४० कि.मी [[मङ्गळूरु]]तः १२४ कि.मी । [[मैसूरु]]तः २४९ कि.मी । होसपेटेतः ३३० कि.मी । [[हळेबीडु]]तः १६ कि.मी बेङ्गळूरु-मड्गळूरुमार्गः ।

अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।[[File:Belur 4.jpg|250px|left|thumb|'''दर्पणसुन्दरी''']]
अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।[[File:Belur 4.jpg|250px|left|thumb|'''दर्पणसुन्दरी''']]
देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।
देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।
देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । [[यगचि]]नदीतीरे एषः सुन्दरदेवालयः विराजते ।
देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । [[यगचि]]नदीतीरे एषः सुन्दरदेवालयः विराजते ।

मार्गः -समीपे मङ्गलूरु, बेङ्गलूरु विमानस्थानके स्थः।
रेलयानेन हासननिस्थानकं समीपेऽस्ति ।
वाहनमार्गः हासनतः ४० कि.मी । बेङ्गलूरुतः २२२ कि.मी मङ्गलूरुतः १२४ कि.मी । मैसूरतः १४९ कि.मी
होसपेटेतः ३३० कि.मी । हळेबीडुतः १६ कि.मी
वसतिः -होटेलवेलापुरी, श्रीराघवेन्द्र टूरिस्टहोम्


[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:कर्णाटकस्य ऐतिहासिकस्थानानि]]
[[वर्गः:कर्णाटकस्य ऐतिहासिकस्थानानि]]
[[bn:বেলুর]]
[[ca:Belur]]
[[de:Belur]]
[[es:Belur]]
[[fr:Belur]]
[[ko:벨루르]]
[[hi:बेलूर]]
[[bpy:বেলুর (সালেম)]]
[[it:Belur]]
[[kn:ಬೇಲೂರು]]
[[ml:ബേലൂർ]]
[[mr:बेलूर]]
[[ms:Belur]]
[[new:बेलुर]]
[[pl:Belur]]
[[ru:Белур]]
[[fi:Belur]]
[[ta:பேளூர், கர்நாடகம்]]
[[tr:Belur]]
[[vi:Belur]]
[[zh:贝鲁尔]]
[[en:belur]]

०४:३४, १२ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

Belur

ಬೇಲೂರು

Bayluru, Baylore
town
Chennakeshava temple at Belur
Chennakeshava temple at Belur
Country  India
State Karnataka
District Hassan district
Government
 • MLA Y N Rudresh Gowda
Elevation
९७५ m
Population
 (2001)
 • Total ८,९६२
Languages
 • Official Kannada
Time zone UTC+5:30 (IST)
PIN
573 115
Telephone code 08177
Vehicle registration KA-13/KA-46
चेन्नकेशवमन्दिरम्

कर्णाटकराज्यस्य हासनमण्डले एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम् अस्ति । होय्सलराजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशव देवालयः अनुपमः बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५x३९६ पादपरिमितः अस्ति । महाराजः विष्णुवर्धनः अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।

बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति । कर्णाटकप्रदेशे पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तम् प्रसिद्धाः च आसन् । होय्सळानाम् अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति । बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिध्दः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति । होय्सळराजाः चोळदेशजनान् जित्वा विजयस्मारकरुपेण एतं सुन्दरं देवालयं निर्मितवन्तः । क्रिस्ताब्दे १११६ तमे वर्षे विजयनारायणस्य अथवा केशवस्य मन्दिरं निर्मितवन्तः ।यगचीनदीतीरे एषः देवालयः अस्ति । श्री विजयनारायणमूर्तिः अत्युन्नतः अष्टपादोन्नतः अस्ति । अत्यन्तम् आकर्षकः सुन्दरमूर्तिः सम्यगलङ्कृता अस्ति । चेन्नकेशवदेवालयं परितः अनेकेलघुदेवालयाः सन्ति । दीपस्तम्भः पुरतः विराजते । वासुदेवपुष्करिणी अस्ति । देवालये गर्भगृहं, शुकनासी, नवरङ्गमण्डपः च सन्ति । अत्र भित्तिषु सुन्दर शिल्पानि सन्ति । अत्र दर्शनार्थं विशेषदीपव्यवस्था अस्ति । नवरङ्गात् बहिः भित्तिषु सूक्ष्मशिल्पानि सन्ति । अत्र अष्टपट्टिकाः सन्ति । एतेषु शिलापट्टिकासु क्रमशः एतानि शिल्पानि सन्ति । विविधभङ्ग्या स्थिताः मणिहारालङ्कृताः गजाः, सिंहाः, लताः, प्राणिपक्षिणः, मणिहारालङ्करणानि, अलङ्कृतेषु गवाक्षेषु नृत्य-सङ्गीत-श्रृङ्गारादिषु मग्नानां स्त्रीणां विग्रहाः सन्ति । देवालये बहिर्भागे रतिमन्मथयोः, नरसिंहशिल्पं, गरुडशिल्पं चामरधारिण्यः, सरस्वती, षोडशहस्तयुक्ता दुर्गा, रामायणमहाभारतभागवतकथाचित्राणि च सन्ति । स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका,रेणुका, मोहिका दर्पणसुन्दरी इत्यादिन्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति । स्तम्भाच्छादनयोः मध्ये ३० कोणे अद्भुताः एताः कलाकृतयः प्रतिष्ठापिताः सन्ति । दर्शकाः एतासां रचनावैभवं भावानां स्मरणं कुर्वन्तः शिल्पकार्यम् सगौरवम् स्तुवन्ति ।

वसतिः

बेलूरुनगरे वसति गृहाणि सन्ति ।

मार्गः

विमानमार्गः=

मङ्गळूरु तथा बेङ्गळूरु समीपनिस्थाने ।

धूमशकटमार्गः

समीपनिस्थानानि- हासन, बाणावर, अरसीकेरे च

वाहनमार्गः

बेङ्गळूरुतः २२२ कि.मी । हासनतः ४० कि.मी मङ्गळूरुतः १२४ कि.मी । मैसूरुतः २४९ कि.मी । होसपेटेतः ३३० कि.मी । हळेबीडुतः १६ कि.मी बेङ्गळूरु-मड्गळूरुमार्गः ।

अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।

दर्पणसुन्दरी

देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति । देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । यगचिनदीतीरे एषः सुन्दरदेवालयः विराजते ।

"https://sa.wikipedia.org/w/index.php?title=बेलूरु&oldid=205119" इत्यस्माद् प्रतिप्राप्तम्