"दाडिमफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding mzn:انار (مشگین‌شهر)
पङ्क्तिः ६३: पङ्क्तिः ६३:
[[ml:മാതളനാരകം]]
[[ml:മാതളനാരകം]]
[[my:တလည်းပင်]]
[[my:တလည်းပင်]]
[[mzn:انار (مشگین‌شهر)]]
[[mzn:انار]]
[[nah:Ezxocotl]]
[[nah:Ezxocotl]]
[[ne:दारिम]]
[[ne:दारिम]]

०९:४८, १३ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

दाडिमफलम्
दाडिमशाखा, पुष्पं, फलं, बीजं चापि

एतत् दाडिमफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।

दाडिमवृक्षः
दाडिमबीजानि
वर्धमानं दाडिमफलम्
उद्घाटितं दाडिमफलम्
"https://sa.wikipedia.org/w/index.php?title=दाडिमफलम्&oldid=205316" इत्यस्माद् प्रतिप्राप्तम्