"जलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding arz:ميه
(लघु) r2.7.1) (Robot: Adding pfl:Wassa
पङ्क्तिः १४७: पङ्क्तिः १४७:
[[pap:Awa]]
[[pap:Awa]]
[[pdc:Wasser]]
[[pdc:Wasser]]
[[pfl:Wassa]]
[[pl:Woda]]
[[pl:Woda]]
[[pnb:پانی]]
[[pnb:پانی]]

०६:५९, २७ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

जलबिन्दुः

“जलमेव जीवनम्” इति सर्व-प्रसिध्दमस्ति । वस्तुतः प्रकृतिप्रदत्त्त- साधनेषु जलमेकं महत्वपूर्णं साधनमस्ति । इमं विना सृष्टेः कल्पना अपि कर्तुं न शक्यते । इति तु अस्माकं भारतीय- मान्यता अस्ति । जले संसारस्य उद्भवः भवति पुनश्च महाप्रलये संसारः जले निमग्नः भवति । दुर्गासप्तशतीति ग्रन्थे मधु-कैटभौ विष्णुं कथयतः यत्

आवां जहि न यत्रोर्वि सलिलेन परिप्लुता

अर्थात् तस्मिन् समये पृथ्व्याः संकल्पना नासीत्, फलतः भगवान् विष्णु स्व जानुनौ तयोः बधं कृतवान् । एवमेव पाश्चात्य-विचारकः Goeche महोदयः अपि प्रतिपादितवान् यत्- “ सर्वेषां वस्तूनाम् उत्पत्तिःजलेनैव जाता एवं जलेन एव सर्वेषां वस्तूनां जीवनमस्ति ।

अस्माकं भारतीय धर्मग्रन्थानामभिमतमस्ति यत् सर्वेषां संसारस्थानां जीवानां वस्तूनां पदार्थानाञ्चोत्पतिः पञ्चतत्वेनैव जातः- पृथ्वी, जलं, तेजः , वायुः , आकाशः इत्येतैः । वस्तुतः एषु वस्तुसु सर्वाधिकः भागः जलस्य एव भवति । यथा मानवशरीरे ६५% जलमस्ति । वृक्षेषु ४०% जलमस्ति । जलीयपादपेषु ९० % पर्यन्तं जलमस्ति । एवं प्रकारेण जलं विना सृष्टेः कल्पना कल्पना एव भविष्यति । वस्तुतः जलस्य निर्माणं हाइड्रोजनस्य परमाणुद्वयम् आकसीजनस्य परमान्वेकं परस्परं मिलित्वा भवति । इदं शुध्दं जलं भवति, परं इत्थं प्रकारं जलं तु कुत्रचिदेव प्राप्यते । सर्वत्र तु शुध्दमशुध्दं वा जलं प्राप्यते ।इदं वर्णहीनं, स्वादहीनं, गन्धहीनञ्च भवति । अस्यरुपत्रयं वर्तते । वायुरुपं (वाष्परुपं) कठोररुपं (र्फरुपं) तरलं (पानीयं) रुपञ्च । यथा प्रतिपादितं यत् जले एव धरा अस्ति । अतः पृथ्व्यां जलस्य अंक्षुण्णः भण्डारः वर्तते । पृथ्व्याः ७/१० भागम् अर्थात् १४६० मिलियन् घनमीटरं जलं वर्तते । परं पानीय-जलस्य मात्रा ०.०५२% एव वर्तते । अर्थात् ७ लक्ष ६०,००० घन की.मी वर्तते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जलम्&oldid=206861" इत्यस्माद् प्रतिप्राप्तम्