"ताजमहल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः २९: पङ्क्तिः २९:
ताजभवनम् (अमृतशिलाकाव्यम्)
ताजभवनम् (अमृतशिलाकाव्यम्)
आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना [[शाहजहान|शाहजहानेन]] प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना [[शाहजहान|शाहजहानेन]] प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । [[फ्रान्स्]] देशस्य ऐफेल् गोपुरमिव [[आस्ट्रेलिया]] देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । [[यमुना]]नद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।
परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति।
दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति ।
केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत्


एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।
एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।

०६:४०, २८ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

ताजमहल्
تاج محل
क्षेत्रम् आग्रा, भारतम्
यामः २७°१०′२९″उत्तरदिक् ७८°०२′३२″पूर्वदिक् / 27.174799°उत्तरदिक् 78.042111°पूर्वदिक् / २७.१७४७९९; ७८.०४२१११
औन्नत्यम् 171 m (561 ft)
निर्मितम् 1632–1653[उद्धरणं वाञ्छितम्]
स्थपतिः उस्तादहमदलहौरिणा
स्थापत्यशैली Mughal
पर्यटकसंख्या More than 3 million (in 2003)
प्रकारः Cultural
मानदण्डः i
अभिहितः 1983 (7th session)
उद्धरणम् # 252
State Party  भारतम्
Region Asia-Pacific
लुआ त्रुटि पटलम्:Location_map में पंक्ति 390 पर: Minutes can only be provided with DMS degrees for longitude।

ताजभवनम् (अमृतशिलाकाव्यम्) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् । ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्स् देशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति । परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति। दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति । केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत्

एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति ।

मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति ।

ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति ।१९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति । ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति । १९८३ तमे वर्षे विश्वपरम्परास्थानानां सूच्यां ताजमहल् योजितम् अस्ति ।

बाह्यसम्पर्कतन्तुः

अन्यानि चित्राणि

फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA फलकम्:Link FA

"https://sa.wikipedia.org/w/index.php?title=ताजमहल&oldid=206982" इत्यस्माद् प्रतिप्राप्तम्