"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १७: पङ्क्तिः १७:


[[ace:Uttarakhand]]
[[ar:أوتاراخند]]
[[bn:উত্তরাখণ্ড]]
[[zh-min-nan:Uttarakhand]]
[[be:Утаракханд]]
[[be-x-old:Утаракханд]]
[[bh:उत्तराखण्ड]]
[[bg:Утаракханд]]
[[br:Uttarakhand]]
[[ca:Uttarakhand]]
[[cs:Uttarákhand]]
[[cy:Uttarakhand]]
[[da:Uttarakhand]]
[[de:Uttarakhand]]
[[dv:އުއްތަރުކަންދު]]
[[et:Uttarakhand]]
[[el:Ουταράχαντ]]
[[es:Uttarakhand]]
[[eo:Utarakando]]
[[eu:Uttarakhand]]
[[fa:اوتاراکند]]
[[hif:Uttarakhand]]
[[fr:Uttarakhand]]
[[gu:ઉત્તરાખંડ]]
[[ko:우타라칸드 주]]
[[hi:उत्तराखण्ड]]
[[hr:Uttarakhand]]
[[bpy:উত্তরাঞ্চল]]
[[id:Uttarakhand]]
[[it:Uttarakhand]]
[[he:אוטראקהאנד]]
[[kn:ಉತ್ತರಾಖಂಡ]]
[[pam:Uttarakhand]]
[[ka:უტარაკჰანდი]]
[[sw:Uttarakhand]]
[[la:Uttarakhand]]
[[lv:Utarakhanda]]
[[lt:Utarakhandas]]
[[hu:Uttarakhand]]
[[mk:Утараканд]]
[[ml:ഉത്തരാഖണ്ഡ്]]
[[mr:उत्तराखंड]]
[[ms:Uttarakhand]]
[[nl:Uttarakhand]]
[[ne:उत्तराखण्ड]]
[[new:उत्तराखण्ड]]
[[ja:ウッタラーカンド州]]
[[nap:Taragand]]
[[no:Uttarakhand]]
[[nn:Uttarakhand]]
[[oc:Uttarakhand]]
[[or:ଉତ୍ତରାଖଣ୍ଡ]]
[[pa:ਉੱਤਰਖੰਡ]]
[[pnb:اترکھنڈ]]
[[pl:Uttarakhand]]
[[pt:Uttarakhand]]
[[ro:Uttarakhand]]
[[ru:Уттаракханд]]
[[sa:उत्तराञ्चलः]]
[[simple:Uttarakhand]]
[[sk:Uttarákhand]]
[[sr:Утаранчал]]
[[sh:Uttarakhand]]
[[fi:Uttarakhand]]
[[sv:Uttarakhand]]
[[ta:உத்தராகண்டம்]]
[[te:ఉత్తరాఖండ్]]
[[th:รัฐอุตตราขัณฑ์]]
[[tg:Уттаранчал]]
[[tr:Uttarakhand]]
[[uk:Уттаракханд]]
[[ur:اتراکھنڈ]]
[[vi:Uttarakhand]]
[[war:Uttarakhand]]
[[yo:Uttarakhand]]
[[zh:北阿坎德邦]]
[[en:Uttarakhand]]




.
.


{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
[[वर्गः:उत्तराखण्डराज्यम्]]
[[वर्गः:उत्तराखण्डराज्यम्]]

०६:४८, २८ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

उत्तराखण्डराज्यं भारतीय राज्येषु अन्यतमं राज्यम्। एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य ९मे दिनाङ्के रचना जाता। उत्तरप्रदेशराज्यस्य हिमालयपर्वत प्रान्तात् उत्तराखण्डराज्यस्य विभागः कृतः। राज्यस्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशश्च भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरिमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्छन्यायालयः नैनिताल् नगरे अस्ति।

विभागः

अस्मिन् राज्ये विभागद्वयं भवतः गढ्वाल् तथा कुमाव् इति। अस्मिन् राज्ये १३ जनपदाः सन्ति। गढ्वाल् विभागे चमोलि, डेहराडून्, हरिद्वारम्, पौडि, रुद्रप्रयाग, टिह्रि गढ्वाल् तथा उत्तरकाशि जनपदाः सन्ति। कुमाव् विभागे अल्मोरा, बागेश्वर्, नैनिताल्, पिथोरागढ्, चम्पावत् तथा उधम् सिंघ् जनपदाः सन्ति। राज्यस्य शासनभाषा हिन्दी भवति। “चिप्को” उद्यमस्यारम्भः उत्तराखण्डराज्ये प्रप्रथमतया जातः। उत्तराखण्डस्य विस्तीर्णं ५१,१२५ च.कि.मी अस्ति। प्रायः जनसंख्या ८५ लक्षजनाः सन्ति। डेहराडून्, हरिद्वारम् तथा नैनिताल् इत्यादयः अस्य राज्यस्य नगराणि भवन्ति। राज्यस्य ९२.५७% भागः पर्वतप्रदेशः अस्ति। ६३% भागः अरण्यप्रदेशः अस्ति। उत्तराखण्डस्य मुख्याः पर्वतशिखराः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) भवन्ति।

इतिहासः

प्राचीनहिन्दूग्रन्थेषु खेदारमानसाखण्डयोः मिलित्वा उत्तराखण्डः इति उल्लेखः दृश्यते। उन्नतपर्वताः, दर्दराः, नद्यः तथा पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति इत्यतः “देवभूमिः” इति व्यवहारः अस्ति। ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः भवन्ति। वेदकाले आर्यसन्ततेः “रावत्” इति जनाः अवसन्। तस्मिन् काले ॠषीणां साधूनाञ्च इष्टतमं स्थानम् आसीत्। व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतं काव्यं रचितवान् इति प्रतीतिः अस्ति। अस्मिन् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा इति जनानां विश्वासः। एतत् स्थलम् अशोकस्य काले बौद्धधर्मप्रभावितम् आसीत्। आदिशङ्कराचार्याणां प्रभावेन पुनः वैदिकसम्प्रदायावृतं जातं स्थलम्। गच्छताकालेन अस्मिन् स्थलाय प्रव्रज्य जनाः आगताः। मध्यकाले गढ्वाल् तथा कुमाव् संस्थाने उत्तराखण्डे आस्ताम्। कुमाव् संस्थाने ’चन्द् वंशस्य’ शासकाः शासनं कुर्वन्तिस्म। गढ्वाल् संस्थाने ’पर्मार् वंशस्य’ शासकाः शासनं कुर्वन्तिस्म। नेपालदेशस्य ’गूर्खा’ शासकाः १७९१ तमे संवत्सरे कुमाव् राज्यं तथा १८०३ तमे संवत्सरे गढ्वाल् राज्यम् आक्रान्ताः। १८१६ तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत्। अस्मिन् युद्धे एते शासकाः पराजिताः। अनन्तरं पूर्वगढ्वाल् तथा कुमाव् प्रदेशौ आङ्ग्लशासने आस्ताम्। भारतस्य स्वातन्त्र्यानन्तरं टिह्रि संस्थानम् उत्तरप्रदेशराज्ये मेलितवन्तः।

राज्यजनसमुदायः

उत्तराखण्डस्य जनसमुदयस्य स्वमूलस्थानानुगुण्येन ’गढ्वालि’ उत ’कुमावि’ इति व्यवहारः अस्ति। सम्पूर्णस्य समुदायस्य “पहाडि” इति व्यवहारः अस्ति। पञ्जाबदेशात् आगताः प्रव्रज्याः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति। एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति। रज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति।

प्राकृतिकवर्णनम्

नन्दादेवी शिखरप्रदेशः

उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः भवति। प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः भवति। अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति। हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति। अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमानम् अस्ति। हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः। वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः। अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। भारतीय पवित्रतमौ महानद्यौ गङ्गा यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते। हिमालयपर्वतश्रेणेः दक्षिणे भागे उत्तराखण्डः अस्ति। उन्नतप्रदेशाः हिमेण तथा शिलयाच आवृताः सन्ति। ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति। नैनिताल् जनपदस्य रामनगरे “जिम् कार्बेट् राष्ट्रिय उद्यानम्” अस्ति। चमोलि जनपदे “पुष्पकन्दरराष्ट्रिय उद्यानम्” नन्दादेवी राष्ट्रिय उद्यानञ्च स्तः। उत्तरकाशि जनपदे “गोविन्द् पशु राष्ट्रिय उद्यानम्” “गङ्गोत्रि राष्ट्रिय उद्यानञ्च” स्तः। हरिद्वारम् जनपदे “राजाजि राष्ट्रिय उद्यानम्” अस्ति।

प्रवासोद्यमविभागः

उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति। सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति। नैनिताल्, मस्सूरि, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानिच भवन्ति। हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि एकम्। अधिकान् पर्यटकान् आकर्षितं स्थानम् इदम्।

धार्मिकक्षेत्राणि

चतुर्धाम
केदारनाथः बदरीनाथः
गङ्गोत्री यमुनोत्री

हैन्दवानां पवित्रतम पुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः(चार् धाम्) इति सुप्रसिद्धानि पवित्रतमक्षेत्राणिच भवन्ति। तथैव हरिद्वारम्, हृषीकेशौ पवित्रक्षेत्रे भवतः। सिक् धर्मस्य “हेमकुण्ड साहेब्” पुण्यं स्थानं भवति। टिबेट् बौद्धधर्मस्य बुद्धस्थूपसहितं मिण्ड्रोलिङ्ग पवित्रं स्थानम् अत्रैव अस्ति। sa:उत्तराञ्चलः


.

"https://sa.wikipedia.org/w/index.php?title=उत्तराखण्डराज्यम्&oldid=206987" इत्यस्माद् प्रतिप्राप्तम्