"मथुरा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding or:ମଥୁରା
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox Indian jurisdiction
{{Infobox Indian jurisdiction
| type = City
| type = नगरम्
| native_name = Mathura
| native_name = मथुरा
| state_name = Uttar Pradesh
| state_name = [[उत्तरप्रदेशः]]
| district = Mathura
| district =[[मथुरामण्डलम्]]
| latd = 27.45|latm = |lats =
| latd = 27.45|latm = |lats =
| longd= 77.72|longm= |longs=
| longd= 77.72|longm= |longs=
पङ्क्तिः २३: पङ्क्तिः २३:
| footnotes =
| footnotes =
}}
}}
'''मथुरा''' [[भारतम्|भारतस्य]] [[उत्तरप्रदेशः|उत्तरप्रदेशे]] काचित् नगरी अस्ति । भगवतः [[कृष्णः|कृष्णस्य]] जन्म अत्र अभवत् ।
'''मथुरा''' [[भारतम्|भारतस्य]] [[उत्तरप्रदेशः|उत्तरप्रदेशे]] काचित् नगरी अस्ति । भगवतः [[कृष्णः|कृष्णस्य]] जन्म अत्र अभवत् ।मथुरा [[देहली]]तः १३४ कि.मी. [[आग्रा]]तः ५७ कि.मी. दूरे अस्ति । श्री[[कृष्णः|कृष्णस्य]] जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति।
केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् [[यमुनानदी]]तीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति ।
[[मथुरा]]तः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्री[[कृष्णः]] बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र [[चैतन्यमहाप्रभुः]] भक्तेः महिमानं प्रदर्शितवान् । मीरामन्दिरं गोपीनाथः मदनमोहनः राधारमणबिर्लामन्दिरम् इत्यादीनि मन्दिराणि अपूर्वाणि सन्ति ।



==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==

०४:५४, १ अक्टोबर् २०१२ इत्यस्य संस्करणं

मथुरा
—  नगरम्  —
मथुरा
Location of मथुरा
in उत्तरप्रदेशः
निर्देशाङ्काः

२७°२७′उत्तरदिक् ७७°४३′पूर्वदिक् / 27.45°उत्तरदिक् 77.72°पूर्वदिक् / २७.४५; ७७.७२

देशः भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् मथुरामण्डलम्
समयवलयः IST (UTC+05:30)
जालस्थानम् mathura.nic.in

मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति। केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति । मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरामन्दिरं गोपीनाथः मदनमोहनः राधारमणबिर्लामन्दिरम् इत्यादीनि मन्दिराणि अपूर्वाणि सन्ति ।


बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मथुरा&oldid=207173" इत्यस्माद् प्रतिप्राप्तम्