"पर्णशाकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Modifying ca:Brassica oleracea var. viridis
(लघु) Robot: Removing ks:بَند (deleted)
पङ्क्तिः ५३: पङ्क्तिः ५३:
[[kn:ಎಲೆಕೋಸು]]
[[kn:ಎಲೆಕೋಸು]]
[[ko:양배추]]
[[ko:양배추]]
[[ks:بَند]]
[[ksh:Kappes]]
[[ksh:Kappes]]
[[ku:Kelem]]
[[ku:Kelem]]

०४:३६, ११ अक्टोबर् २०१२ इत्यस्य संस्करणं

पूर्णं, कर्तितं च पर्णशाकम्
पर्णशाकस्य सस्यस्य कश्चन प्रभेदः

एतत् पर्णशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् पर्णशाकम् आङ्ग्लभाषायां Cabbage इति उच्यते । एतत् पर्णशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं,भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते ।

रक्तवर्णीयं पर्णशाकम्
सस्ये दृश्यमानं पर्णशाकम्
विक्रयणार्थं राशीकृतानि पर्णशाकानि
पर्णशाकक्षेत्रम्
"https://sa.wikipedia.org/w/index.php?title=पर्णशाकम्&oldid=209616" इत्यस्माद् प्रतिप्राप्तम्