"वेणुः (वाद्यम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
[[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति। विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति। वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति। एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति।द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्)। सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति। नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते। षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता।
[[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति। विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति। वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति। एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति।द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्)। सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति। नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते। षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता।
==वेणुनिर्माणम्==
==वेणुनिर्माणम्==
फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम्। अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः। ८ रन्ध्राणि भवन्ति। ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। [[हिन्दुस्थानीशास्त्रीयसङ्गीतम्|हिन्दुस्थानीशास्त्रीयसङ्गीतस्य]], [[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतस्यच]] वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते।
फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम्। अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः। ८ रन्ध्राणि भवन्ति। ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीतस्य]], [[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतस्यच]] वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते।

==नामान्तराणि==
==नामान्तराणि==
*मुरलि
*मुरलि

१०:४५, ३१ अक्टोबर् २०१२ इत्यस्य संस्करणं

वेणुवाद्यम्

शास्त्रीयसङ्गीतस्य परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति। विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति। वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति। एतेषु मधुरं मनमोहकं भगवता श्रीकृष्णेन वादितं वाद्यं वेणुवाद्यं भवति।द्वापरान्ते कृष्णावतारे भगवता श्रीकृष्णेन स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्)। सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति। नाट्यशास्त्रस्य रचयिता भरतस्य काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते। षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता।

वेणुनिर्माणम्

फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम्। अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः। ८ रन्ध्राणि भवन्ति। ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। हिन्दुस्तानीशास्त्रीयसङ्गीतस्य, कर्णाटकशास्त्रीयसङ्गीतस्यच वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते।

नामान्तराणि

  • मुरलि
  • बान्सुरी
  • बाषि
  • बान्हि
  • वंशि

वेणुवादकाः

Sound samples
Bass Bansuri played with key of E(white three)
सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्

भारतीयाः प्रसिद्धाः वेणुवादकाः।

  • हरिप्रसादः चौरासिया
  • प्रवीणः गोडखिण्डि
  • एस् आकाशः
  • सोक्किल् माला चन्द्रशेखरः
  • मोहित् चौहान्
  • राकेशः चौरासिया
  • पन्नालाल् घोष्
  • नित्यानन्दः हल्दीपूर
  • जि एस् राजन्
  • चेतनः जोशि
  • विजयः राघव राव्
  • रोणु मुजुम्दार्

वीथिका

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=वेणुः_(वाद्यम्)&oldid=211611" इत्यस्माद् प्रतिप्राप्तम्