"कारवारम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १: पङ्क्तिः १:
कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवारराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे अस्ति ।
कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवारराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे अस्ति ।

[[वर्गः:कर्णाटकस्य प्रमुखनगराणि]]

०४:५९, १३ नवेम्बर् २०१२ इत्यस्य संस्करणं

कारवारम् उत्तरकन्नडमण्डलस्य किञ्चन उपमण्डलं मण्डलकेन्द्रं च । आङ्ग्लसर्वकारस्य समये एतत् उत्तरकन्नडमण्डलस्य प्रमुखनगरम् आसीत् । कारवारम् अरब्बीसमुद्रतीरप्रदेशमस्ति । एतत् पश्चिमवेलायां काळी नद्यः तटे विराजते । कारवारं कर्णाटकं तथा गोवारराज्यस्य सीमातः १५ किलोमीटर् परिमिते दूरे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=कारवारम्&oldid=212660" इत्यस्माद् प्रतिप्राप्तम्