"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Lovysinghal इति प्रयोक्त्रा अमेरिका संयुक्त संस्थानः इत्येतत् अमेरिका संयुक्तानि राज्यानि इत्ये...
(लघु) Lovysinghal इति प्रयोक्त्रा अमेरिका संयुक्तानि राज्यानि इत्येतत् संयुक्तानि राज्यानि इत्येतत् प...
(भेदः नास्ति)

०९:३४, ३ डिसेम्बर् २०१२ इत्यस्य संस्करणं

अमेरिका-संयुक्त-संस्थानम् (आङ्ग्ल: United States of America) (सामान्य भाषायां यू एस् ए) उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाषिंग्टन् डी सी नगरम्। अट्लाण्टिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति।

Washington DC
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराज्यानि&oldid=214799" इत्यस्माद् प्रतिप्राप्तम्