"१८८१" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding frr:1881
(लघु) r2.7.2) (Robot: Adding hsb:1881
पङ्क्तिः १०३: पङ्क्तिः १०३:
[[hif:1881]]
[[hif:1881]]
[[hr:1881.]]
[[hr:1881.]]
[[hsb:1881]]
[[ht:1881 (almanak gregoryen)]]
[[ht:1881 (almanak gregoryen)]]
[[hu:1881]]
[[hu:1881]]

०५:०५, ७ डिसेम्बर् २०१२ इत्यस्य संस्करणं

१८८१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे सूक्ष्माणुजीविभ्यः "ल्याक्तिक् आम्लस्य" उत्पादनम् आरब्धम् ।


अस्मिन् वर्षे मलेरियासंशोधकः सर् रोनाल्ड् रास् भारतम् गतः, तदनन्तरं तत्रैव अवसत् ।


अस्मिन् वर्षे भारतस्य महापुरुषः, मेधावी, प्रतिभावान् मदनमोहन मालवीयः एफ् ए परीक्षाम् उत्तीर्णः ।


अस्मिन् वर्षे मेमासस्य २१ तमे दिनाङ्के अमेरिकादेशे "रेड् क्रास् संस्था"याः आरम्भः अभवत् ।


जन्मानि

अस्मिन् वर्षे भारतदेशस्य संस्थानेषु अन्यतमस्य मैसूरुसंस्थानस्य राजा चामराज ओडेयर् जन्म प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य ३१ तमे दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः अमेरिकादेशीयः रसायनशास्त्रज्ञः इर्विङ्ग् ल्याङ्मुयिर् जन्म पाप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे आगस्ट्-मासस्य ६ दिनाङ्के जीवनिरोधकस्य संशोधकः जीवविज्ञानी सर् अलेक्साण्डर् प्लेमिङ्ग् स्काट्लेण्ड्-देशस्य कस्मिंश्चित् कुग्रामे जन्म प्राप्नोत् ।


अस्मिन् वर्षे आगस्ट्-मासस्य ६ दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्रशस्त्या पुरस्कृतः सर् अलेक्साण्डर् फ्लेमिङ्ग् जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबर्-मासस्य २५ तमे दिनाङ्के स्पेन्-देशीयः चित्रकारः पाब्लो पिकासो जन्म प्राप्नोत् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य २८ तमे दिनाङ्के कन्नडलेखकः उत्तङ्गि चन्नप्पः भारतदेशस्य कर्णाटकराज्यस्य धारवाडनगरे जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

अस्मिन् वर्षे जून्-मासस्य २३ तमे दिनाङ्के सस्यानां कोशसिद्धान्तस्य निरूपकः म्याथयास् जेकब् ष्लेडन् जर्मनी-देशस्य फ्र्याङ्क्फर्ट् इति प्रदेशे विधिवशः सञ्जातः ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८८१&oldid=215192" इत्यस्माद् प्रतिप्राप्तम्