"१८९३" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding wuu:1893年
(लघु) Robot: Adding hsb:1893
पङ्क्तिः १००: पङ्क्तिः १००:
[[hif:1893]]
[[hif:1893]]
[[hr:1893.]]
[[hr:1893.]]
[[hsb:1893]]
[[ht:1893 (almanak gregoryen)]]
[[ht:1893 (almanak gregoryen)]]
[[hu:1893]]
[[hu:1893]]

०१:४७, १४ जनवरी २०१३ इत्यस्य संस्करणं

१८९३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे अमेरिकादेशस्य शिकागोनगरे प्रवृत्तायां विश्वधर्मसभायां स्वामी विवेकानन्दः भारतस्य गौरवं प्रतिष्ठापितवान् ।


अस्मिन् वर्षे फ्रेडरिक् लोफ्लर् नामकः ब्याक्तीरियानाम् अपेक्षया अपि सूक्ष्मान् "वैरस्" नामकान् जीवीन् परीक्ष्य विवृणोत् ।


अस्मिन् वर्षे डेनियल् हेल् विलियम्स् नामकः विश्वे प्रथमवारम् उत्तानहृदय-शस्त्रचिकित्सां (Open Heart Surgery) अकरोत् ।


अस्मिन् वर्षे प्रसिद्धः कन्नडलेखकः नरसिंहाचार्यः आर्. मद्रास्-विश्वविद्यालये कन्नड यम् . ए पदवीं प्राप्तवान् ।


जन्मानि

अस्मिन् वर्षे आधुनिकसंस्कृतमहाकाव्यरचयितृषु अन्यतमः मेधाव्रताचार्यः महाराष्ट्रराज्यस्य "येवला" नामके ग्रामे जन्म प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य ५ दिनाङ्के भारतस्य "गोरखपुरम्" इति प्रदेशे प्रसिद्धः दार्शनिकः, अध्यात्मगुरुः, "योगदासत्सङ्गसोसैटि" इत्येतस्याः अध्यात्मसंस्थायाः संस्थापकः परमहंसयोगानन्‍दः जन्म प्राप्नोत् ।


अस्मिन् वर्षे फेब्रवरिमासस्य २८ तमे दिनाङ्के भारतदेशस्य केरलराज्यस्य पालघाटजनपदस्य "कलपाति" इति ग्रामे प्रख्यातः विज्ञानी प्रो. के. आर्. रामनाथन् जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबर्-मासस्य ६ दिनाङ्के प्रख्यातः भारतीय-भौतविज्ञानी मेघनाथ साहा जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८९३&oldid=220262" इत्यस्माद् प्रतिप्राप्तम्