"दाडिमफलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding gu:દાડમ
पङ्क्तिः ३७: पङ्क्तिः ३७:
[[fi:Granaattiomena]]
[[fi:Granaattiomena]]
[[fr:Grenade (fruit)]]
[[fr:Grenade (fruit)]]
[[gu:દાડમ]]
[[hak:Sa̍k-liù]]
[[hak:Sa̍k-liù]]
[[he:רימון מצוי]]
[[he:רימון מצוי]]

००:३९, १७ जनवरी २०१३ इत्यस्य संस्करणं

दाडिमफलम्
दाडिमशाखा, पुष्पं, फलं, बीजं चापि

एतत् दाडिमफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।

दाडिमवृक्षः
दाडिमबीजानि
वर्धमानं दाडिमफलम्
उद्घाटितं दाडिमफलम्
"https://sa.wikipedia.org/w/index.php?title=दाडिमफलम्&oldid=220637" इत्यस्माद् प्रतिप्राप्तम्