"१८६८" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding hsb:1868
(लघु) r2.7.2) (Robot: Adding min:1868
पङ्क्तिः ११४: पङ्क्तिः ११४:
[[mhr:1868]]
[[mhr:1868]]
[[mi:1868]]
[[mi:1868]]
[[min:1868]]
[[mk:1868]]
[[mk:1868]]
[[mr:इ.स. १८६८]]
[[mr:इ.स. १८६८]]

२०:४६, १५ फेब्रवरी २०१३ इत्यस्य संस्करणं

१८६८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे जर्मनीदेशीयः वैद्यः अडाल्फ् कुस्माल् नामकः अवनमं न भवति तादृशं नालं मुखद्वारा उदरपर्यन्तं सम्प्रेष्य "एण्डोस्कोपि" तन्त्रस्य आविष्कारम् अकरोत् । सः तं प्रयोगं यः लवित्रं गिलति स्म तादृशस्य कस्यचित् जनस्य उपरि अकरोत् ।


अस्मिन् वर्षे सस्यशरीरक्रियाशास्त्रस्य स्थापकः जूलियस् वान्स्याक्स् आदर्शं पठ्यपुस्तकं सस्यानां विषये अलिखत् ।


अस्मिन् वर्षे फ्रान्स्देशीयः लूयि लार्टिट् नामकः इतिहासपूर्वकाले यूरोप्-देशे "पेलियोलिथिक्"युगस्य उत्तरार्धे विद्यमानस्य "क्रोम्याग्नान्"मानवस्य अस्थिपञ्जरं संशोधितवान् ।


जन्मानि

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य हासनमण्डलस्य अरकलगूडुउपमण्डलस्य "रुद्रपट्टण" नामके ग्रामे (इदानीं तत् स्थानं मैसूरुमण्डले अस्ति) संस्कृतपण्डितः श्यामशास्त्री जन्म प्राप्नोत् ।

एप्रिल्-जून्

अस्मिन् वर्षे जून्-मासस्य १४ दिनाङ्के रक्तसमूहानां शोधकः कार्ल् लाण्ड्स्टैनर् आस्ट्रियादेशस्य वियेन्नानगरे जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८६८&oldid=226148" इत्यस्माद् प्रतिप्राप्तम्