"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding gn:Kũ
(लघु) Robot: Adding new:मे
पङ्क्तिः ७४: पङ्क्तिः ७४:
[[mr:जीभ]]
[[mr:जीभ]]
[[ms:Lidah]]
[[ms:Lidah]]
[[new:मे]]
[[nl:Tong (anatomie)]]
[[nl:Tong (anatomie)]]
[[nn:Tunge]]
[[nn:Tunge]]

१२:४३, २६ फेब्रवरी २०१३ इत्यस्य संस्करणं

मानवजिह्वा
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=227310" इत्यस्माद् प्रतिप्राप्तम्