"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding new:मे
(लघु) r2.7.2+) (रोबॉट: ku:Ziman (organ) की जगह ku:Ziman (endam) जोड़ रहा है
पङ्क्तिः ६२: पङ्क्तिः ६२:
[[kk:Тіл]]
[[kk:Тіл]]
[[ko:혀]]
[[ko:혀]]
[[ku:Ziman (organ)]]
[[ku:Ziman (endam)]]
[[ky:Тил (анатомия)]]
[[ky:Тил (анатомия)]]
[[la:Lingua (anatomia)]]
[[la:Lingua (anatomia)]]

०९:१३, २ मार्च् २०१३ इत्यस्य संस्करणं

मानवजिह्वा
जिह्वया मुखं मार्जन् कश्चन प्राणी

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति । वयं जिह्वया एव आहाराणां रुचिम् आस्वादयितुं शक्नुमः ।

"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=228535" इत्यस्माद् प्रतिप्राप्तम्