"विकिपीडिया:विकिपीडियायां संस्कृतप्रयोगनिर्देशिका" इत्यस्य संस्करणे भेदः
विकिपीडिया:विकिपीडियायां संस्कृतप्रयोगनिर्देशिका (सम्पाद्यताम्)
१२:४४, ७ मार्च् २०१३ इत्यस्य संस्करणं
, १० वर्ष पहलेसम्पादनसारांशरहितः
(लघु) added Category:विकिपीडिया-साहाय्यम् using HotCat |
No edit summary |
||
पङ्क्तिः १०:
== योजकचिह्नम् ==
संस्कृतस्य मूलग्रन्थेषु योजकचिह्नं न दृश्यते। कामं तत्र अनेकार्थाः भवेयुः, योजकचिह्नं न प्रयुक्तम्। परन्तु आधुनिके युगे नूतनानां नाम्नाम् याथातथ्यम् अभिव्यक्त्यर्थं विकिपीडियायां यदा कदा योजकचिह्नस्य प्रयोगः कर्त्तव्यं स्यात्।
== प्राविधिकशब्दानां प्रयोगः ==
प्राविधिकशब्दानां (तान्त्रिकशब्दानां वा) प्रयोगे सावधानता स्याद् यत् एतादृशाः शब्दाः पूर्वे अपि कुत्रचित् प्रयुक्ताः स्युः, अन्यथा तत् तु लेखकस्य स्वेच्छया लेखनम् एव भविष्यति। सङ्गणकशब्दानां प्रयोगविषये एतस्य [http://www.scribd.com/doc/100804570/English-Sanskrit-Computer-Dictionary कोशस्य] प्रयोगः कर्त्तव्यम् इति निर्णीतम् अस्ति। अन्येषु ज्ञानशाखासु संस्कृतकोशाः वर्तन्ते चेत् तेषां सूचना विचारमण्डपे दातुं शक्यते, येन तेषां प्रयोगे अपि निर्णयः स्यात्।
|