"मुख्यपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 107 interwiki links, now provided by Wikidata on d:q5296 (translate me)
पङ्क्तिः १२३: पङ्क्तिः १२३:


[[als:Houptsyte]]
[[als:Houptsyte]]
[[an:Portalada]]
[[ang:Hēafodsīde]]
[[ast:Portada]]
[[ay:Jaqha tuqi qillqa Nayra]]
[[ay:Jaqha tuqi qillqa Nayra]]
[[az:Ana Səhifə]]
[[bar:Hauptseitn]]
[[bar:Hauptseitn]]
[[bg:Начална страница]]
[[bpy:পয়লা পাতা]]
[[br:Degemer]]
[[bs:Početna strana]]
[[bug:Mappadecéŋ]]
[[ce:Коьрта агIо]]
[[chr:ᎤᎵᎮᎵᏍᏗ]]
[[ckb:دەستپێک]]
[[co:Pagina maestra]]
[[crh:Baş Saife]]
[[cy:Hafan]]
[[de:Azal]]
[[de:Azal]]
[[diq:Pela Seri]]
[[dv:މައި ޞަފްޙާ]]
[[et:Esileht]]
[[eu:Azal]]
[[eu:Azal]]
[[fa:صفحهٔ اصلی]]
[[fiu-vro:Pääleht]]
[[fj:Tabana levu]]
[[fo:Forsíða]]
[[frr:Hoodsid]]
[[fur:Pagjine principâl]]
[[fy:Haadside]]
[[ga:Príomhleathanach]]
[[gd:Prìomh-Dhuilleag]]
[[got:𐌷𐌰𐌿𐌱𐌹𐌳𐌰𐍃𐌴𐌹𐌳𐍉]]
[[gv:Ard-ghuillag]]
[[haw:Ka papa kinohi]]
[[he:עמוד ראשי]]
[[hi:मुखपृष्ठ]]
[[hif:Pahila Panna]]
[[hr:Glavna stranica]]
[[ht:Paj Prensipal]]
[[hu:Kezdőlap]]
[[hy:Գլխավոր էջ]]
[[ia:Pagina principal]]
[[id:Halaman Utama]]
[[ig:Ihü Mbu]]
[[io:Frontispico]]
[[it:Pagina principale]]
[[ka:მთავარი გვერდი]]
[[kl:Saqqaa]]
[[km:ទំព័រដើម]]
[[ks:اہم صَفہٕ]]
[[ku:Destpêk]]
[[kw:Folen dre]]
[[ky:Башбарак]]
[[lb:Haaptsäit]]
[[li:Veurblaad]]
[[lmo:Pagina principala]]
[[ln:Lokásá ya libosó]]
[[lt:Pagrindinis puslapis]]
[[lv:Sākumlapa]]
[[mg:Fandraisana]]
[[mi:Hau Kāinga]]
[[mk:Главна страница]]
[[ms:Laman Utama]]
[[mzn:گت صفحه]]
[[na:Bwiema peij]]
[[nah:Calīxatl]]
[[nds-nl:Veurblad]]
[[nn:Hovudside]]
[[nv:Íiyisíí Naaltsoos]]
[[oc:Acuèlh]]
[[om:Fuula Dura]]
[[os:Сæйраг фарс]]
[[pcd:Accueul]]
[[pdc:Haaptblatt]]
[[pih:Mien Paij]]
[[pnb:پہلا صفہ]]
[[ps:لومړی مخ]]
[[ro:Pagina principală]]
[[roa-rup:Prota frãndzã]]
[[ru:Заглавная страница]]
[[scn:Pàggina principali]]
[[sd:مُک صفحو]]
[[sh:Glavna stranica / Главна страница]]
[[si:මුල් පිටුව]]
[[sk:Hlavná stránka]]
[[sl:Glavna stran]]
[[sm:Itūlau Muamua]]
[[sq:Faqja kryesore]]
[[sr:Главна страна]]
[[stq:Haudsiede]]
[[ta:முதற் பக்கம்]]
[[tg:Саҳифаи Аслӣ]]
[[th:หน้าหลัก]]
[[tl:Unang Pahina]]
[[to:Peesi tali fiefia]]
[[tpi:Fran pes]]
[[tt:Баш бит]]
[[ty:Fa’ari’ira’a]]
[[ug:ئۇيغۇرچە ۋىكىپىدىيە]]
[[uk:Головна сторінка]]
[[ur:صفحہ اول]]
[[uz:Bosh Sahifa]]
[[vec:Pajina prinsipałe]]
[[vep:Pälehtpol’]]
[[vi:Trang chính]]
[[vi:Trang chính]]
[[vls:Voorblad]]
[[wa:Mwaisse pådje]]
[[wo:Xët wu njëkk]]
[[wuu:封面]]
[[xmf:დუდხასჷლა]]
[[yi:הויפט זייט]]
[[zea:Vòblad]]
[[zh:首页]]
[[zh:首页]]

२१:०४, ७ मार्च् २०१३ इत्यस्य संस्करणं


संस्कृतविकिपीडियायां सम्प्रति १२,१७६ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१७६ लेखाः लिखिताः सन्ति।
२०२४ एप्रिल् १९
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
फलकम्:अक्षरमाला अनुक्रमणिका

प्रमुखः लेखः

भगवान् बुद्धः

भारतीयदर्शनशास्त्रम् दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनं भवति। भारतवर्षे मानवसभ्यतायाः आदिमयुगे भारतीयैः मनीषिभिः न केवलं मानवीयसमस्यानाम् अपि तु जडजगतः गूढातिगूढानां रहस्यानां प्रकाशनं स्वकीयया क्रान्तप्रज्ञया कृतम्। ते भारतीया मनीषिणः ऋषयो बभूवुः। ते वेदानामपि साक्षाद् दर्शनं कृतवन्तः। अत एव ‘ऋषयो मन्त्रद्रष्टारः’ इत्युच्यते स्म। मन्त्रद्रष्टृणां पुरतो लोकस्य दृष्टिभूतानां बाह्यपदार्थानां विषये ज्ञानस्य प्राप्तिः कथं भवेत् इति जिज्ञासा वर्तते स्म। तेषामन्तःकरणे भौतिकानाम् आध्यात्मिकानाञ्च तत्त्वानां चिन्तनाय पर्याप्तम् अवसरोऽविद्यत। ते मनीषिणो विचारितवन्तः –एषा दृश्यमाणा चराचराणां महती सृष्टिः कथं सञ्जातेति। कोऽस्याः कर्त्ता रचयिता वा ?(अधिकवाचनाय »)



वार्ताः

ज्ञायते किं भवता ?

सुभाषितम्

दूरीकरोति दुरितं विमलीकरोति

चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गतिः कथय किं न करोति पुंसाम्।

सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)

लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव। तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव। यतः स्वार्थपराः एव अधिकाः सन्ति लोके। तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति। मनः शुद्धं भवति। पुरा कृतं पापमपि भस्म भवति। अपि च प्राणिनां विषये दया अधिका भवति। अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति।


प्रमुखं चित्रम्

इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

विश्वविज्ञानकोशः

भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

संस्कृतभाषासहायी

भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=229435" इत्यस्माद् प्रतिप्राप्तम्