"नालन्दाविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding new:नालन्दा
(लघु) Bot: Migrating 33 interwiki links, now provided by Wikidata on d:q216243 (translate me)
पङ्क्तिः १७: पङ्क्तिः १७:
[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]


[[ar:نالاندا]]
[[bn:নালন্দা বিশ্ববিদ্যালয়]]
[[cs:Nálanda]]
[[da:Nalanda]]
[[de:Nalanda]]
[[en:Nalanda]]
[[eo:Nalando]]
[[es:Nalanda]]
[[et:Nālandā]]
[[fr:Nâlandâ]]
[[hi:नालंदा]]
[[id:Nalanda]]
[[it:Nālandā]]
[[ja:ナーランダ]]
[[kn:ನಳಂದ]]
[[ko:날란다]]
[[ml:നാളന്ദ]]
[[mr:नालंदा]]
[[ms:Nalanda]]
[[ne:नालंदा]]
[[new:नालन्दा]]
[[new:नालन्दा]]
[[nl:Nalanda]]
[[no:Nalanda]]
[[pl:Nalanda]]
[[pt:Nalanda]]
[[ru:Наланда]]
[[sc:Universidade de Nalanda]]
[[si:නාලන්දාව]]
[[sv:Nalanda]]
[[ta:நாளந்தா]]
[[te:నలందా]]
[[th:นาลันทา]]
[[uk:Наланда]]
[[zh:那烂陀寺]]

१८:४०, ८ मार्च् २०१३ इत्यस्य संस्करणं

नालन्दा अद्यतनबिहारे स्थित: पुरातनविश्वविद्यालय: अस्ति। एतत् स्थानम् ४२७ तमवर्षादारभ्य ११९७तमवर्षं यावत् प्रमुखबौद्धपीठम् आसीत्। चीनपारसिकयवनदेशेभ्यः छात्राः पठितुम् आगच्छन्ति स्म। ११९७ तमे वर्षे भक्तियार् खिल्जी एतत् अनाशयत्।

नालन्दाविश्वविद्यालयः

संस्थापनम्

नालन्दाविश्वविद्यालयः ४२७ तमे वर्षे कुमारगुप्तेन स्थापित:। गुप्तसाम्राज्यस्य राजा कुमारगुप्तेन स्थापितः नलन्दाविश्वविद्यालयः वर्धनसाम्राज्यस्य राजा श्रीहर्षस्य काले अत्यन्तः प्रसिध्दः अभवत् ।

शिक्षणम्

अत्र छात्राः विज्ञानं, ज्योतिषं, चिकित्सां, तर्कविद्यां, योगशास्त्राणि, वेदान्, बौद्धग्रन्थान् च पठन्ति स्म। ते वैदेशिकतर्कम् अपि पठन्ति स्म।

विश्वविद्यालये दशसहस्त्रं (१०, ०००) छात्राः अध्ययनं कुर्वन्ति स्म । तेभ्यः सर्वेभ्योऽपि अन्नम्, वासव्यवस्था, वस्त्रम्, औषधम् इत्यादिकं निश्शुल्कमासीत् । दूरस्थेभ्यः देशेभ्योऽपि अध्ययनार्थं छात्राः अत्र आयान्ति स्म । काञ्ची, बङ्गालः, वल्लभिः इत्यादिभ्यः प्रदेशेभ्योऽपि विद्वांसः प्राध्यापकरुपेण आगच्छन्ति स्म । विद्यालयऽस्मिन् छात्राणां प्रवेशपरीक्षा एव विशिष्टा आसीत् । अध्ययनार्थम् आगच्छन् प्रत्येकं विद्यार्थि अपि तत्रत्यैः पण्डितद्वारपालकैः या मौखिकपरीक्षा क्रियते, तस्यां परीक्षायां उत्तीर्णः भवेत् । यदि अनुत्तीर्णः तर्हि प्रवेशः न प्राप्यते स्म । एतेन तदानीन्तनशिक्षणस्य स्वरुपं ज्ञायते ।

अत्र अध्ययनविषयाश्च बौध्दमततत्त्वं, वैदिकमततत्त्वं, तर्कः, भाषाशास्त्रम्, अलङ्कारशास्त्रम्, आयुर्वेदः, खगोलशास्त्रं, लोहशास्त्रं, शिल्पशास्त्रम् इत्यादयः आसन् । अत्र शिक्षणमाध्यमत्वेन संस्कृतमासीत् ।

अन्तम्

११९३ तमे वर्षे भक्तियार् खिल्जीनामक: कश्चित् ऐस्लामिकतुरुष्कः इमम् विश्वविद्यालयम् अनाशयत्। अनेके श्रमणाः हताः, ग्रन्थाः च दग्धाः अभवन्।