"अरिस्टाटल्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding min:Aristoteles
(लघु) Bot: Migrating 151 interwiki links, now provided by Wikidata on d:q868 (translate me)
पङ्क्तिः ३१: पङ्क्तिः ३१:
[[वर्गः:गणितज्ञाः]]
[[वर्गः:गणितज्ञाः]]
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:वैज्ञानिकाः]]

[[af:Aristoteles]]
[[als:Aristoteles]]
[[am:አሪስጣጣሊስ]]
[[an:Aristótil]]
[[ang:Aristoteles]]
[[ar:أرسطو]]
[[arz:اريسطو]]
[[ast:Aristóteles]]
[[az:Aristotel]]
[[ba:Аристотель]]
[[bat-smg:Aristuotelis]]
[[be:Арыстоцель]]
[[be-x-old:Арыстотэль]]
[[bg:Аристотел]]
[[bn:এরিস্টটল]]
[[br:Aristoteles]]
[[bs:Aristotel]]
[[ca:Aristòtil]]
[[cdo:Ā-lī-sê̤ṳ-dŏ̤-dáik]]
[[ceb:Aristóteles]]
[[ckb:ئەرەستوو]]
[[co:Aristotele]]
[[cs:Aristotelés]]
[[cv:Аристотель]]
[[cy:Aristoteles]]
[[da:Aristoteles]]
[[de:Aristoteles]]
[[diq:Aristoteles]]
[[el:Αριστοτέλης]]
[[en:Aristotle]]
[[eo:Aristotelo]]
[[es:Aristóteles]]
[[et:Aristoteles]]
[[eu:Aristoteles]]
[[ext:Aristóteli]]
[[fa:ارسطو]]
[[fi:Aristoteles]]
[[fiu-vro:Aristoteles]]
[[fo:Aristoteles]]
[[fr:Aristote]]
[[fy:Aristoteles]]
[[ga:Arastotail]]
[[gan:亞里斯多德]]
[[gd:Aristoteles]]
[[gl:Aristóteles]]
[[gu:એરિસ્ટોટલ]]
[[he:אריסטו]]
[[hi:अरस्तु]]
[[hif:Aristotle]]
[[hr:Aristotel]]
[[ht:Aristotle]]
[[hu:Arisztotelész]]
[[hy:Արիստոտել]]
[[ia:Aristotele]]
[[id:Aristoteles]]
[[ie:Aristoteles]]
[[ilo:Aristoteles]]
[[io:Aristoteles]]
[[is:Aristóteles]]
[[it:Aristotele]]
[[ja:アリストテレス]]
[[jbo:aristoteles]]
[[jv:Aristoteles]]
[[ka:არისტოტელე]]
[[kaa:Aristotel]]
[[kab:Aristot]]
[[kk:Аристотель]]
[[km:អារីស្តូត]]
[[kn:ಅರಿಸ್ಟಾಟಲ್‌]]
[[ko:아리스토텔레스]]
[[ku:Arîstoteles]]
[[ky:Аристотель]]
[[la:Aristoteles]]
[[lad:Aristoteles]]
[[lb:Aristoteles]]
[[lij:Aristotele]]
[[lmo:Aristotel]]
[[lt:Aristotelis]]
[[lv:Aristotelis]]
[[map-bms:Aristoteles]]
[[min:Aristoteles]]
[[mk:Аристотел]]
[[ml:അരിസ്റ്റോട്ടിൽ]]
[[mn:Аристотель]]
[[mr:ॲरिस्टॉटल]]
[[mrj:Аристотель]]
[[ms:Aristotle]]
[[mt:Aristotile]]
[[mwl:Aristóteles]]
[[my:အရစ္စတိုတယ်]]
[[mzn:ارسطو]]
[[nah:Aristotelēs]]
[[nds:Aristoteles]]
[[nds-nl:Aristoteles]]
[[ne:अरस्तू]]
[[new:एरिस्टोटल]]
[[nl:Aristoteles]]
[[nn:Aristoteles]]
[[no:Aristoteles]]
[[nov:Aristotéles]]
[[oc:Aristòtel]]
[[or:ଆରିଷ୍ଟୋଟଲ]]
[[os:Аристотель]]
[[pa:ਅਰਸਤੂ]]
[[pag:Aristotle]]
[[pl:Arystoteles]]
[[pms:Aristòtil]]
[[pnb:ارسطو]]
[[ps:ارستو]]
[[pt:Aristóteles]]
[[qu:Aristotelis]]
[[ro:Aristotel]]
[[ru:Аристотель]]
[[rue:Арістотель]]
[[sah:Аристотель]]
[[sc:Aristotele]]
[[scn:Aristòtili]]
[[sco:Aristotle]]
[[sh:Aristotel]]
[[si:ඇරිස්ටෝටල්]]
[[simple:Aristotle]]
[[sk:Aristoteles]]
[[sl:Aristotel]]
[[sq:Aristoteli]]
[[sr:Аристотел]]
[[su:Aristoteles]]
[[sv:Aristoteles]]
[[sw:Aristoteli]]
[[szl:Arystoteles]]
[[ta:அரிசுட்டாட்டில்]]
[[te:అరిస్టాటిల్]]
[[tg:Арасту]]
[[th:อาริสโตเติล]]
[[tl:Aristoteles]]
[[tr:Aristoteles]]
[[tt:Аристотель]]
[[uk:Аристотель]]
[[ur:ارسطو]]
[[uz:Arastu]]
[[vec:Aristotele]]
[[vep:Aristotel']]
[[vi:Aristoteles]]
[[vo:Aristoteles]]
[[war:Aristóteles]]
[[xmf:არისტოტელე]]
[[yi:אריסטו]]
[[yo:Aristotulu]]
[[zea:Aristoteles]]
[[zh:亚里士多德]]
[[zh-min-nan:Aristotélēs]]
[[zh-yue:阿里士多德]]

२१:३१, ८ मार्च् २०१३ इत्यस्य संस्करणं

Ἀριστοτέλης, Aristotélēs,अरिस्टाटल्
जननम् 384 BC
Stageira, Chalcidice
मरणम् 322 BC (age 61 or 62)
Euboea
कालः Ancient philosophy
क्षेत्रम् Western philosophy
School Peripatetic school
Aristotelianism
मुख्य विचार: Physics, Metaphysics, Poetry, Theatre, Music, Rhetoric, Politics, Government, Ethics, Biology, Zoology
प्रमुख विचारः Golden mean, Reason, Logic, Syllogism, Passion

(कालः – क्रि.पू. ३८४ तः क्रि.पू.३२२)

अयम् अरिस्टाटल् (ARISTOTLE) प्रपञ्चस्य प्रथमः जीवविज्ञानी अस्ति । आधुनिकानाम् इतिहासकाराणां “वैज्ञानिकं विधानं” निरूपितवान् अरिस्टाटल् एव । सः क्रि.पू.३८४तमे वर्षे ग्रीस्-देशस्य “सगिर” इति प्रदेशे जन्म प्राप्नोत् । अयम् अरिस्टाटल् दिग्विजययात्रां कुर्वन्, विश्वम् एव जित्वा आग्च्छामि इति वदन्, भारतं प्रति आगत्य पुरूरवेण पराजितः सन् प्रतिगतस्य चक्रवर्तिनः अलेग्साण्डरस्य गुरुः । विश्वे एव अद्वितीयस्य विज्ञानचिन्तकस्य अरिस्टाटलस्य पिता म्यासिडेनियाराजस्य आस्थाने वैद्यः आसीत् । तस्मात् एव कारणात् अरिस्टाटल् विज्ञाने, तत्त्वज्ञाने च आसक्तिं प्राप्नोत् । अरिस्टाटल् तत्त्वशास्त्रं, गणितं, भौतविज्ञानं, खगोलविज्ञानं, रसायनविज्ञानं, जीवविज्ञानं च अधीत्य संशोधनानि अपि अकरोत् ।

अरिस्टाटल् गुरुणा प्लेटोवर्येण सह । दक्षिणभागे विद्यमानः अरिस्टाटल्, वामभागे विद्यमानः च प्लेटो ।

क्रि.पू.३६७तमे वर्षे अरिस्टाटलस्य पिता दिवङ्गतः । तदा अरिस्टाटल् १७ वर्षीयः आसीत् । तदा सः अथेन्स्-नगरं गत्वा सुप्रसिद्धस्य तत्त्वशास्त्रज्ञस्य प्लेटोवर्यस्य शिष्यत्वं प्राप्नोत् । २० वर्षाणि यावत् प्लेटोसमीपे अध्ययनम् अकरोत् अरिस्टाटल् । अरिस्टाटल् अत्यन्तं बुद्धिमान् आसीत्, सदा प्रश्नान् पृच्छति स्म च । तस्मात् गुरुः प्लेटो सन्तुष्टः भवति स्म । अतः एव अरिस्टाटल् गुरोः प्लेटोः प्रियः शिष्यः सञ्जातः । अरिस्टाटल्स्य ३७तमे वयसि गुरुः प्लेटो अपि कालवशः जातः । तदनन्तरम् अरिस्टाटल् १२ वर्षाणि यावत् ग्रीस्-देशे, एषियामैनर्-देशेषु सञ्चरन्, पाठयन्, प्रकृतिवीक्षणं कुर्वन्, लिखन् च कालम् अयापयत् । सर्वदा तस्य् हस्ते किमपि एकं पुस्तकं भवति स्म एव । यत् यत् पश्यति तत् सर्वम् अपि टिप्पणिपुस्तके उल्लिखति स्म अरिस्टाटल् । जीविनां लोके स्वेन दृष्टं सर्वम् उल्लिखन् १८० प्रभेदान् मीनान्, शुक्तिमतान् प्राणीन्, जले वसतः जन्तून् च संशोध्य, नामोल्लेखं कृत्वा विवृतवान् आसीत् । तदनन्तरं भूमौ वसतः प्राणीन् अपि तत्र पट्टिकायां योजितवान् । तदनन्तरं तेषां सर्वेषां प्राणिनां दैहिकलक्षणानाम् अनुगुणं वर्गीकरणम् अपि अकरोत् । तस्मात् एव कारणात् अरिस्टाटल् जगति एव प्रथमः जीवविज्ञानि इति प्रसिद्धिम् अपि प्राप्नोत् ।

केषाञ्चन प्राणिनां कशेरुकं भवति ते कशेरुकाः । केषाञ्चन प्राणिनां कशेरुकं न भवति ते अकशेरुकाः । केचन प्राणिनः अण्डरूपेण जन्म प्राप्नुवन्ति । अन्ये केचन प्राणिनः मातृवत् रूपं प्राप्य जन्म प्राप्नुवन्ति । केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः । केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च उष्णरक्तप्राणिनः । इत्येतान् अंशान् संशोध्य उल्लिखितवान् । अरिस्टाटल्स्य अपेक्षानुगुणं सस्यानं प्राणिनां च प्रभेदानां सङ्ग्रहणाय तस्य शिष्यः अलेक्साण्डरः व्याधान्, वाटिकारक्षकान्, धीवरान् च असूचयत् । जगति विद्यमानस्य सर्वस्य अपि देशस्य प्राणिवैविध्यं, सस्यवैविध्यं च सङ्ग्रहीतुं ग्रीस्-देशे, एषियाखण्डे च सहस्राधिकाः नियुक्ताः आसन् अलेक्साण्डरेण । तैः सङ्गृहीतं सर्वं प्राप्य अध्ययनं संशोधनं च कृत्वा अरिस्टाटल् “जीवशास्त्रस्य पितामहः” इति प्रसिद्धः सञ्जातः ।

जगतः ज्ञानभण्डारं प्रवेष्टुम् अरिस्टाटल् समीपे विद्यमाना कुञ्चिका नाम तर्कः एव । वस्तुस्थितिः तेन अरिस्टाटलेन प्राप्तस्य ज्ञानस्य आधारः आसीत् । परितः विद्यमानं सर्वम् अपि सूक्ष्मेक्षिकया परिशील्य, वास्तविकैः अंशैः सिद्धान्तं निरूपयतः तस्य वैज्ञानिकः मनोधर्मः आसीत् । अयम् अरिस्टाटल् न केवलं शिष्यान् बोधयति स्म अपि तु सामान्यानां जनानाम् अवगमनाय् उपन्यासम् अपि करोति स्म । अरिस्टाटल् ४०० पुस्तकानि लिखितवान् इति ज्ञायते । तस्य पुस्तकानि ४ शतकस्य ग्रीक्विद्वत्ततायाः विश्वकोषः इति वक्तुं शक्यते । सः खगोलविज्ञानविषये, भौतशास्त्रे, काव्ये, जीवशास्त्रे, प्राणिशास्त्रे, राज्यशास्त्रे, तर्कशास्त्रे, नीतिशास्त्रे, वाक्पटुत्वविषये च ग्रन्थान् अलिखत् । २०००वर्षेभ्यः पूर्वं तेन कृतानि संशोधनानि अवलोकनानि च अद्यतनीयाः विज्ञानिनः अपि अङ्गीकुर्वन्ति ।

क्रि.पू.३२३तमे वर्षे चक्रवर्ती अलेक्साण्डरः “ब्याबिलान्” इति प्रदेशे मरणम् अवाप्नोत् । तदा शिष्यस्य मरणवार्तां ज्ञात्वा, स्वस्य प्राणानाम् अपायम् अवलोक्य “काल्सिस्” इति प्रदेशं प्रति पलायनम् अकरोत् । तदनन्तरवर्षे एव ६३तमे वयसि क्रि.पू.३२२तमे वर्षे अरिस्टाटल् दिवं गतः । विश्वस्य इतिहासे एव “आश्चर्यकरः गुरुः” इति कीर्तिं प्राप्तवान् अस्ति अरिस्टाटल् ।

"https://sa.wikipedia.org/w/index.php?title=अरिस्टाटल्&oldid=232288" इत्यस्माद् प्रतिप्राप्तम्