"वराङ्गम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.3) (Robot: Adding fi:Kaneli
(लघु) Bot: Migrating 68 interwiki links, now provided by Wikidata on d:q28165 (translate me)
पङ्क्तिः ३२: पङ्क्तिः ३२:
[[वर्गः:आहारोपस्कराः]]
[[वर्गः:आहारोपस्कराः]]


[[af:Kaneel]]
[[ang:Ofersǣwisc rind]]
[[ar:قرفة]]
[[arz:قرفه]]
[[az:Darçın]]
[[bg:Канела]]
[[bn:দারুচিনি]]
[[br:Kanell (temz)]]
[[bs:Cimet]]
[[ca:Canyella (espècia)]]
[[ceb:Kanela]]
[[cs:Skořice]]
[[da:Kanel]]
[[de:Zimt]]
[[el:Κανέλα]]
[[en:Cinnamon]]
[[eo:Cinamo]]
[[es:Cinnamomum verum]]
[[et:Kaneel]]
[[fa:دارچین]]
[[fi:Kaneli]]
[[fr:Cannelle (écorce)]]
[[frr:Kaneel]]
[[fy:Kaniel]]
[[gd:Caineal]]
[[gl:Canela]]
[[he:קינמון]]
[[hi:दालचीनी]]
[[hr:Cimet]]
[[hu:Fahéjfa]]
[[hu:Fahéjfa]]
[[id:Kulit kayu manis]]
[[io:Cinamo]]
[[is:Kanill]]
[[it:Cinnamomum zeylanicum]]
[[ja:シナモン]]
[[kn:ದಾಲ್ಚಿನ್ನಿ]]
[[ko:실론계피나무]]
[[la:Cinnamum]]
[[lb:Kanéil]]
[[lt:Cinamonas]]
[[lv:Kanēlis]]
[[ml:കറുവ]]
[[my:သစ်ကြံပိုးပင်]]
[[ne:दालचिनी]]
[[nl:Kaneel]]
[[nn:Kaneltre]]
[[no:Kanel]]
[[nrm:Cannelle]]
[[pl:Cynamonowiec cejloński]]
[[pt:Canela]]
[[qu:Kanila sach'a]]
[[ro:Scorțișoară]]
[[ru:Корица (пряность)]]
[[simple:Cinnamon]]
[[sk:Škorica]]
[[sl:Cimet]]
[[sq:Kanella]]
[[sr:Цимет]]
[[sv:Kanel]]
[[ta:கறுவா]]
[[te:దాల్చిన చెక్క]]
[[th:อบเชย]]
[[tl:Kanela]]
[[uk:Кориця]]
[[ur:دارچینی]]
[[vls:Kanêel]]
[[yi:צימערינג]]
[[zh:桂皮]]
[[zh-min-nan:Ceylon jio̍k-kùi]]

२१:५४, ८ मार्च् २०१३ इत्यस्य संस्करणं

वराङ्गसस्यस्य काण्डं, त्वक् च
वराङ्गसस्यम्
वराङ्गसस्यस्य शाखा, पुष्पं, फलं चापि
वराङ्गसस्यस्य शाखा, पुष्पं चापि
विक्रयणार्थं संस्थापितं वराङ्गम्
वराङ्गसस्यस्य त्वक्, तस्य चूर्णं चापि
वराङ्गं योजयित्वा निर्मितं क्वथितम्
वराङ्गस्य पल्लवम्


एतत् वराङ्गम् अपि भारते वर्धमानः कश्चन वृक्षविशेषः । एतत् वराङ्गम् अपि सस्यजन्यः आहारपदार्थः । एतत् वराङ्गम् आङ्ग्लभाषायां Cinnamon इति वदन्ति । भारतीयानां सर्वेषां गृहेषु विद्यमानेषु उपस्करपदार्थेषु, प्रायः प्रतिदिनं पाके उपयुज्यमानेषु उपस्करपदार्थेषु वराङ्गम् अपि अन्यतमम् । आयुर्वेदस्य औषधपद्धतौ तु वराङ्गस्य उपयोगः महान् एव अस्ति । अनेन वराङ्गेन बहुविधम् औषधम् निर्मीयते । एतत् वराङ्गम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य वराङ्गस्य स्वभावः

एतत् वराङ्गं पचनार्थं लघु । वराङ्गं तीक्ष्णम्, उष्णगुणयुक्तं च ।

“वह्निमान्द्यानिलहरम् आध्मानाक्षेपनाशनम् ।
वान्त्युत्क्लेशप्रशमनं सङ्ग्राहि दशनार्तिकृत् ॥“
१. वराङ्गम्, एला, लवङ्गपत्रं च योजयित्वा “त्रिजातकम्” इति उच्यते । एतानि त्रीणि अपि प्रक्षेपद्रव्यरूपेण लेह्येषु उपयुज्यन्ते । एतेषां कारणतः लेह्याणां सुगन्धः वर्धते, रुचिः अपि वर्धते । (लवङ्गपत्रं नाम वराङ्गसस्यस्य एव पर्णम्)
२. वराङ्गेन सह एलां, लवङ्गपत्रं, घृतं च योजयित्वा सेवनेन ध्वनिः सुश्राव्यः भवति, श्वासरोगः (अस्तमा) कासः च निवारितः भवति ।
३. वराङ्गम्, एला, लवङ्गपत्रं, मरीचं च योजयित्वा “कटुचातुभद्रकम्” इति उच्यते । एतत् कटुचातुभद्रकम् अग्निदीपनं करोति, अरुचिं च निवारयति । अस्य लेपनेन चर्मणः कान्तिः वर्धते ।
४. वराङ्गम्, एला, लवङ्गपत्रं, नागकुङ्कुमं (नागकेसरचूर्णम्) च योजयित्वा “चातुर्जातकम्” इति उच्यते । एतत् अपि अग्निदीपकं, सुगन्धस्य वर्धकं च ।
५. दध्नि एलां, खण्डशर्करां च योजयित्वा निर्मीयमाणं “श्रीखण्ड” नामकं खाद्यम् अत्यन्तं रुचिकरं भवति । एतत् खाद्यं सन्तानशक्तिं वर्धयति, अग्निदीप्तिकरं च । एतत् श्रमजीविनां पथ्यः आहारः ।
६. प्रसवस्य अनन्तरं याः अत्यन्तं कृशाः भवन्ति तासु जायमाना उदरवेदना “मक्कल्ल” इति उच्यते । तस्य निवारणार्थं वराङ्गम्, एलां, लवङ्गपत्रं, नागकुङ्कुमं, पुरातनं गुडं च योजयित्वा मधुना सह सेवनीयम् । एतत् मिश्रणं वातस्य अनुलोमनं कारयति, दुष्टं रक्तं बहिः प्रेषयति च ।
७. वराङ्गम्, एलां, द्राक्षां, लाजाः च योजयित्वा मधुना घृतेन सह च सेवनेन हृद्रोगः, वमनं च अपगच्छति ।
८. अस्य वराङ्गसस्यस्य पत्रं (लवङ्गपत्रम्) आतपे शुष्कीकृत्य चूर्णीकृत्य पाके, औषधे च उपयोक्तुं शक्यते ।
९. वराङ्गस्य तैलम् अग्निमान्द्यं, वातरोगम्, उदरबाधाम्, आक्षेपकं, वमनं, वमनशङ्खां च निवारयति ।
१०. वराङ्गस्य तैलम् अपि लवङ्गस्य तैलम् इव दन्तवेदनायाम् उपयोक्तुं शक्यते ।
"https://sa.wikipedia.org/w/index.php?title=वराङ्गम्&oldid=232380" इत्यस्माद् प्रतिप्राप्तम्