"पूगवृक्षः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Adding pam:Luyus
(लघु) Bot: Migrating 42 interwiki links, now provided by Wikidata on d:q156969 (translate me)
पङ्क्तिः १०: पङ्क्तिः १०:


[[ar:الحضض الهندي]]
[[ar:الحضض الهندي]]
[[az:Katexu palması]]
[[bn:সুপারি]]
[[ca:Palmera d'areca]]
[[cs:Areka obecná]]
[[de:Betelnusspalme]]
[[en:Areca catechu]]
[[eo:Kateĉuareko]]
[[es:Areca catechu]]
[[et:Beetli-areekapalm]]
[[fi:Arekapalmu]]
[[fr:Palmier à bétel]]
[[hsb:Wšědna betelpalma]]
[[ht:Nwa betèl]]
[[hu:Bételpálma]]
[[id:Pinang]]
[[it:Areca catechu]]
[[ja:ビンロウ]]
[[jv:Jambé]]
[[kn:ಅಡಿಕೆ]]
[[lt:Katekinė areka]]
[[lv:Arekas palma]]
[[ml:കവുങ്ങ്]]
[[mr:पोफळ]]
[[ms:Pokok pinang]]
[[my:ကွမ်းသီးပင်]]
[[nl:Betelpalm]]
[[pam:Luyus]]
[[pl:Areka katechu]]
[[pt:Areca catechu]]
[[ru:Бетелевая пальма]]
[[sk:Areka betelová]]
[[su:Jambé]]
[[sv:Betelpalm]]
[[sw:Mpopoo]]
[[te:పోకచెట్టు]]
[[th:หมากสง]]
[[tl:Bunga (puno)]]
[[tpi:Buai]]
[[vi:Cau]]
[[zh:檳榔]]
[[zh-min-nan:Pin-nn̂g]]
[[zh-yue:檳榔]]

२३:३९, ८ मार्च् २०१३ इत्यस्य संस्करणं

पूगवृक्षः
पूगवाटिका

एषः पूगवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=पूगवृक्षः&oldid=232719" इत्यस्माद् प्रतिप्राप्तम्