"गुरुवायुपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding ms:Guruvayoor
(लघु) Bot: Migrating 13 interwiki links, now provided by Wikidata on d:q720084 (translate me)
पङ्क्तिः ७: पङ्क्तिः ७:
[[वर्गः:केरळराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:केरळराज्यस्य प्रेक्षणीयस्थानानि]]


[[bn:গুরুৱায়ুর]]
[[bpy:গুরুৱায়ুর]]
[[en:Guruvayur]]
[[hi:गुरुवायुर]]
[[it:Guruvayoor]]
[[ml:ഗുരുവായൂര്‍]]
[[ml:ഗുരുവായൂര്‍]]
[[mr:गुरुवायूर]]
[[ms:Guruvayoor]]
[[ms:Guruvayoor]]
[[new:गुरुभयूर]]
[[ru:Гуруваюр]]
[[ta:குருவாயூர்]]
[[te:గురువాయూరు]]
[[vi:Guruvayoor]]
[[war:Guruvayur]]
[[zh:古鲁瓦约奥尔]]

०१:४३, ९ मार्च् २०१३ इत्यस्य संस्करणं

गुरुवायूर् –

गुरुवायूरुकृष्णमन्दिरम्

केरलराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।

अमरप्रभोः केशवगजस्य प्रतिमे
"https://sa.wikipedia.org/w/index.php?title=गुरुवायुपुरम्&oldid=233068" इत्यस्माद् प्रतिप्राप्तम्