"राजगिर" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 18 interwiki links, now provided by Wikidata on d:q863683 (translate me)
(लघु) Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q863683 (translate me)
पङ्क्तिः ८९: पङ्क्तिः ८९:
[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बिहारराज्यस्य प्रमुखनगराणि]]
[[वर्गः:बिहारराज्यस्य प्रमुखनगराणि]]

[[mg:Rajgir]]
[[ms:Rajgir]]

११:२३, ११ मार्च् २०१३ इत्यस्य संस्करणं

राजगिर
नगरम्
राजगिरस्थं विश्वशान्तिस्तूपः
राजगिरस्थं विश्वशान्तिस्तूपः
देशः  भारतम्
राज्यम् बिहारराज्यम्
मण्डलम् नलन्दा
Elevation
७३ m
Population
 (2011)
 • Total ४१,६१९
भाषाः
 • अधिकृताः मैथिली, हिन्दी
Time zone UTC+5:30 (IST)
पिन्
803116
Telephone code 916112
Vehicle registration BR
Sex ratio 1000/889 /
Literacy 51.88%
Lok Sabha constituency Nalanda
Vidhan Sabha constituency Rajgir(SC)(173)

बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व १२ वर्षाणि यावत् वासं कृतवान् ।

चित्रशाला

मार्गः

नलन्दातः १९ कि.मी

"https://sa.wikipedia.org/w/index.php?title=राजगिर&oldid=234343" इत्यस्माद् प्रतिप्राप्तम्