"यमद्वितीया" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Robot: Removing zh,bo,pl,es,hu,bn,chr,br,ar,nl,sv,pt,is,eo,ru,sr,tr,fi,uk,be-x-old,nn,rue,ne,hr,da,fr,ko,he,be,it,de,id,ml,vi,zh-yue,simple,sh,hi,sk,kn,en,no,ca,cs,bg,mr,fa,arc,te (strongly connected to sa:भारतीयपर्वाणि)
पङ्क्तिः १२: पङ्क्तिः १२:
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:हिन्दु-उत्सवाः]]


[[ar:مهرجان]]
[[arc:ܥܕܥܐܕܐ]]
[[be:Фестываль]]
[[be-x-old:Фэстываль]]
[[bg:Фестивал]]
[[bn:উৎসব]]
[[bo:དུས་ཆེན།]]
[[br:Gouel-meur]]
[[ca:Festival]]
[[chr:ᏓᎾᎵᏍᏓᏴᎲᏍᎬ]]
[[cs:Festival]]
[[da:Festival]]
[[de:Festival]]
[[en:Festival]]
[[eo:Festivalo]]
[[es:Festival]]
[[fa:جشنواره]]
[[fi:Festivaali]]
[[fr:Festival]]
[[he:פסטיבל]]
[[hi:उत्सव]]
[[hr:Festival]]
[[hu:Fesztivál]]
[[id:Festival]]
[[is:Hátíð]]
[[it:Festival (antropologia)]]
[[kn:ಹಬ್ಬ]]
[[ko:축제]]
[[ml:ഉത്സവം]]
[[mr:उत्सव]]
[[ne:उत्सव]]
[[new:नख:]]
[[new:नख:]]
[[nl:Festival]]
[[nn:Festival]]
[[no:Festival]]
[[pl:Festiwal]]
[[pt:Festival]]
[[ru:Фестиваль]]
[[rue:Фестівал]]
[[sh:Festival]]
[[simple:Festival]]
[[sk:Festival]]
[[sr:Фестивал]]
[[sv:Festival]]
[[te:పండుగ]]
[[tr:Festival]]
[[uk:Фестиваль]]
[[vi:Lễ hội]]
[[zh:节日]]
[[zh-yue:節]]

२१:२८, १५ मार्च् २०१३ इत्यस्य संस्करणं

एतत् अपि कार्त्तीकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति । एतत् पर्व आचर्यते कार्त्तीकशुद्धद्वितीयायाम् । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।

दीपावल्यवसरे गृहात् बहिः प्रज्वाल्यमानः आकाशदीपः


”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।
अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“

एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् ।

"https://sa.wikipedia.org/w/index.php?title=यमद्वितीया&oldid=234833" इत्यस्माद् प्रतिप्राप्तम्