"त्रिपुराराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 79 interwiki links, now provided by Wikidata on d:q1363 (translate me)
No edit summary
पङ्क्तिः ६८: पङ्क्तिः ६८:
| footnotes =
| footnotes =
}}
}}

'''त्रिपुरा''' [[भारतम्|भारतस्य]] किञ्चन राज्यम्। [[अगरतला]] त्रिपुराराज्यस्य राजधानी। अत्रत्या भाषा त्रिपुरीभाषा भवति।
'''त्रिपुराराज्यम्''' (Tripura) [[भारतम्|भारतस्य]] किञ्चन राज्यम् । [[अगरतला]] त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति ।

==इतिहासः==
==इतिहासः==
*ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान्। अतः त्रिपुराराज्यमिति व्यवहरन्ति।
*ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान् । अतः त्रिपुराराज्यमिति व्यवहरन्ति ।
*अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति।
*अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति ।
*कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते। पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत्। अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति।
*कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते । पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत् । अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति ।

==उल्लेखः==
==उल्लेखः==
त्रिपुरा प्रदेशस्य उल्लेखः [[महाभारतम्|महाभारते]] विद्यते। एवम् [[अशोकः|अशोकस्य]] शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं [[भारतम्|भारतीय]] गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। [[उदयपुर]] अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. [[१९४९]] तमे संवत्सरे गणराज्यम् अभवत्। सा.श. [[१९७१]] तमे संवत्सरे [[बाङ्ग्लादेशः|बाङ्ग्लादेशस्य]] निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।
त्रिपुरा प्रदेशस्य उल्लेखः [[महाभारतम्|महाभारते]] विद्यते। एवम् [[अशोकः|अशोकस्य]] शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं [[भारतम्|भारतीय]] गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। [[उदयपुर]] अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. [[१९४९]] तमे संवत्सरे गणराज्यम् अभवत्। सा.श. [[१९७१]] तमे संवत्सरे [[बाङ्ग्लादेशः|बाङ्ग्लादेशस्य]] निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।

==प्रेक्षणीयस्थानानि==
==प्रेक्षणीयस्थानानि==
* वेस्‍ट - साउथ त्रिपुरा विभागः
* वेस्‍ट - साउथ त्रिपुरा विभागः
पङ्क्तिः ९२: पङ्क्तिः ९६:
*[[उत्तरत्रिपुरामण्डलम्]]
*[[उत्तरत्रिपुरामण्डलम्]]
*[[दक्षिणत्रिपुरामण्डलम्]]
*[[दक्षिणत्रिपुरामण्डलम्]]

==त्रिपुरसुन्दर्याः मन्दिरम्==
==त्रिपुरसुन्दर्याः मन्दिरम्==
त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरे अस्ति। पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति। [[भारतम्|भारतीय]] शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।
त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरे अस्ति। पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति। [[भारतम्|भारतीय]] शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।

==वीथिका==
==वीथिका==
<gallery>
<gallery>

११:१०, १४ मे २०१३ इत्यस्य संस्करणं

Tripura
त्रिपुराराज्यम्

ত্রিপুরা
राज्यम्
Official seal of Tripura त्रिपुराराज्यम्
Seal
भारते त्रिपुराराज्यम्
भारते त्रिपुराराज्यम्
त्रिपुराराज्यस्य भूपटः
त्रिपुराराज्यस्य भूपटः
राष्ट्रम्  भारतम्
उद्घोषणम् २१ जनवरि १९७२
राजधानी अगरतला
मण्डलम्
Government
 • राज्यपालः डि.वाय्.पाटिल्
 • मुख्यमन्त्री मानिक् सर्कार
Area
 • Total १०४९१.६९ km
Area rank २६तम
Population
 (२०११)
 • Total ३६७१०३२
 • Rank २१तम
 • Density ३५०/km
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ८७.७५% (४तम)
भाषाः बेङ्गाली, कोकबोरोक
Website tripura.nic.in

त्रिपुराराज्यम् (Tripura) भारतस्य किञ्चन राज्यम् । अगरतला त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति ।

इतिहासः

  • ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान् । अतः त्रिपुराराज्यमिति व्यवहरन्ति ।
  • अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति ।
  • कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते । पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत् । अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति ।

उल्लेखः

त्रिपुरा प्रदेशस्य उल्लेखः महाभारते विद्यते। एवम् अशोकस्य शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं भारतीय गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। उदयपुर अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. १९४९ तमे संवत्सरे गणराज्यम् अभवत्। सा.श. १९७१ तमे संवत्सरे बाङ्ग्लादेशस्य निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।

प्रेक्षणीयस्थानानि

  • वेस्‍ट - साउथ त्रिपुरा विभागः
  • वेस्टन - नॉर्थ त्रिपुरा विभागः

मण्डलानि

त्रिपुरसुन्दर्याः मन्दिरम्

त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरे अस्ति। पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति। भारतीय शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।

वीथिका

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=त्रिपुराराज्यम्&oldid=238057" इत्यस्माद् प्रतिप्राप्तम्