"न्यायसुधा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १: पङ्क्तिः १:
एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । '''सुधा वा पठनीया वसुधा वा पालनीया''' इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।
एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । '''सुधा वा पठनीया वसुधा वा पालनीया''' इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।

[[वर्गः:द्वैतदर्शनम्]]

११:१७, १४ मे २०१३ इत्यस्य संस्करणं

एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । सुधा वा पठनीया वसुधा वा पालनीया इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।

"https://sa.wikipedia.org/w/index.php?title=न्यायसुधा&oldid=238061" इत्यस्माद् प्रतिप्राप्तम्