"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः २२: पङ्क्तिः २२:
समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते। यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मि (१३,७४३ मि) वर्तते।
समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते। यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मि (१३,७४३ मि) वर्तते।
अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह अस्ति । तेषां नामानि वर्तन्ते,
अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह अस्ति । तेषां नामानि वर्तन्ते,

[[चित्रम्:Map world middle east.svg|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
[[चित्रम्:Map Central Asia.PNG|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
[[चित्रम्:Map-World-South-Asia.png|thumb|right|200px|चीनादेशस्य सीमा चित्रम्]]
#[[चम्पादेश|वियेट्नाम् देशः(चम्पादेशः)]]
#[[चम्पादेश|वियेट्नाम् देशः(चम्पादेशः)]]
#[[लाओस|लाओस्देशः]]
#[[लाओस|लाओस्देशः]]
पङ्क्तिः ४९: पङ्क्तिः ४५:
#[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)
#[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)



[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)]]
===1.[[पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)]](People's Republic of China)===
===1.[[पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)]](People's Republic of China)===
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)]]


पीपल्स् रिपब्लिक् आफ् चैनादेशे २२देशाः(Provinces‌), ५स्वयंशासितप्रदेशाः(Autonomous Regions), ४ग्रामसङ्घानि(Municipalities), २विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते
पीपल्स् रिपब्लिक् आफ् चैनादेशे २२देशाः(Provinces‌), ५स्वयंशासितप्रदेशाः(Autonomous Regions), ४ग्रामसङ्घानि(Municipalities), २विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते
पङ्क्तिः ९५: पङ्क्तिः ९२:
#[[मकौ]](Macau)विशेषशासनप्रदेशाः
#[[मकौ]](Macau)विशेषशासनप्रदेशाः


[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)]]


===2.[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)===
===2.[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)===
[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)]]

अस्य सामान्यतया [[तैवान|तैवान्]] इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,
अस्य सामान्यतया [[तैवान|तैवान्]] इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,
#[[तैवान|तैवान्]]द्वीपम्
#[[तैवान|तैवान्]]द्वीपम्
पङ्क्तिः ११७: पङ्क्तिः ११५:


=='''जनसङ्ख्याविज्ञानम्'''==
=='''जनसङ्ख्याविज्ञानम्'''==
[[चित्रम्:PRC Population Density.svg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
[[चित्रम्:Population and Natural Increase Rate of PRC.jpg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]
[[चित्रम्:Population and Natural Increase Rate of PRC.jpg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्]]


पङ्क्तिः १२५: पङ्क्तिः १२२:
चीनादेशः आधिकारिकतया ५६ मण्डलानि [[अन्य-भिन्न-देशीयानां समूहः]] इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[हान्चैनीस्]](Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः)]](Japan) जनाः ६६,१५९ च वर्तन्ते ।
चीनादेशः आधिकारिकतया ५६ मण्डलानि [[अन्य-भिन्न-देशीयानां समूहः]] इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[हान्चैनीस्]](Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः)]](Japan) जनाः ६६,१५९ च वर्तन्ते ।


===भाषाः===
==संस्कृतिः==


=='''संस्कृतिः'''==
[[चित्रम्:Fearther03.jpg|thumb|right|200px|चीनी गीतनाटकस्य दृश्यम्]]
[[चित्रम्:Fearther03.jpg|thumb|right|200px|चीनी गीतनाटकस्य दृश्यम्]]


[[कन्फ्यूशस्]](Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते । अतः
[[कन्फ्यूशस्]](Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।







=='''वीथिका'''==
<gallery>
चित्रम्:PRC Population Density.svg|thumb|right|200px|पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) एकं जनगणनायाः गहनत्वम्
चित्रम्:Map world middle east.svg|thumb|right|200px|चीनादेशस्य सीमा चित्रम्
चित्रम्:Map Central Asia.PNG|thumb|right|200px|चीनादेशस्य सीमा चित्रम्
चित्रम्:Map-World-South-Asia.png|thumb|right|200px|चीनादेशस्य सीमा चित्रम्
</gallery>
{{फलकम्:एशियाखण्डस्य देशाः}}
{{फलकम्:एशियाखण्डस्य देशाः}}
[[वर्गः:देश|चीन]]
[[वर्गः:देश|चीन]]

०७:१६, २१ जून् २०१३ इत्यस्य संस्करणं

चीनादेशस्य ध्वजः
चीनादेशस्य लाञ्छनम्


चीनादेशः (China) एशियाखण्डस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरम् शाङ्घाइ अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।

भौगोलिकम्

सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी (३,७००,००० स्क्वा मि) अस्ति ।

समग्रभूखण्डस्य विवरणम्

  • एन्सैक्लोपिडिया आफ् बृटानिका अनुसारम् - ९,५७२,९०० कि मी (३,६९६,१०० स्क्वा मि) अस्ति ।
  • यु एन् डेमोग्राफिक् इयर्बुक् अनुसारम् - ९,५९६,९६१ कि मी (३,७०५,४०७ स्क्वा मि) अस्ति ।
  • सि ऐ ए वर्ल्ड् फाक्ट् बुक् अनुसारम् - ९,५९६,९६१ कि मी (३,७०५,४०७ स्क्वा मि) अस्ति ।
  • अक्सै चिन्-ट्रान्स्कारकोरम् च मिलित्वा भारतदेशेन अधिकृतानुसारम् - ९,६४०,०११ कि मी (३,७२२,०२९ स्क्वा मि) अस्ति ।

सीमायाः विवरणम्

समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते। यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मि (१३,७४३ मि) वर्तते। अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह अस्ति । तेषां नामानि वर्तन्ते,

  1. वियेट्नाम् देशः(चम्पादेशः)
  2. लाओस्देशः
  3. बर्मादेशः(म्यान्मार् देशः, ब्रह्मदेशः)
  4. भूतान्देशः
  5. नेपालदेशः
  6. पाकिस्थान्देशः
  7. अफगानिस्थान्देशः
  8. तजिकिस्थान्देशः
  9. किर्गिस्थान्देशः
  10. कजकिस्थान्देशः(कजकिस्टान्देशः)
  11. अल्ताइदेशः(अल्ताइ गणराज्यम्)
  12. मङ्गोलियादेशः
  13. रश्यादेशः(रशादेशः,रूशादेशः)
  14. उत्तरकोरियादेशः(नोर्त्-कोरिया)
चीनादेशस्य राजकीय भूपटम्

शासनम्

चीनादेशे मुख्यतः विभागद्वयं वर्तते। तत्,

  1. पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)
  2. गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)


1.पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)

पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)

पीपल्स् रिपब्लिक् आफ् चैनादेशे २२देशाः(Provinces‌), ५स्वयंशासितप्रदेशाः(Autonomous Regions), ४ग्रामसङ्घानि(Municipalities), २विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते

अस्य २२ देशानां (Provinces‌) नाम एवं वर्तन्ते,

  1. हबेदेशः (Hebei Province)
  2. शान्शीदेशः (Shanxi Province)
  3. ल्यावीनिङ्ग्देशः (Liaoning Province)
  4. जीलिन्देशः (Jilin Province)
  5. हेलूङ्च्याङ्ग्देशः (Heilongjiang Province)
  6. जिआङ्ग्सूदेशः (Jiangsu Province)
  7. चेजियाङ्ग्देशः (Zhejiang Province)
  8. अन्हुयेदेशः (Anhui Province)
  9. फुजियान्देशः (Fujian Province)
  10. जियाङ्शीदेशः (Jiangxi Province)
  11. शान्दोङ्ग्देशः (Shandong Province)
  12. हेनान्देशः (Henan Province)
  13. हूबेदेशः (Hubei Province)
  14. हूनान्देशः (Hunan Province)
  15. ग्वाङ्ग्दोङ्ग्देशः (Guangdong Province)
  16. हैनान्देशः (Hainan Province)
  17. सिच्वान्देशः (Sichuan Province)
  18. ग्वेचोदेशः (Guizhou Province)
  19. युन्नान्देशः (Yunnan Province)
  20. शान्शीदेशः (Shaanxi Province)
  21. गान्सुदेशः (Gansu Province)
  22. चिङ्ग्हैदेशः (Qinghai Province)
  23. तैवान्देशः (Taiwan Province) - (तैवान्(Taiwan Province)देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये तैवान् रिपब्लिक् आफ् चैनादेशस्य अधीने वर्तते । )

अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते,

  1. इन्नर्मङ्गोलिया(अन्तर्भूतः मङ्गोलिया) (Inner Mongolia) स्वयंशासितप्रदेशः
  2. शिञ्ज्याग् (Xinjiang) स्वयंशासितप्रदेशः
  3. ग्वाङ्ग्क्षी (Guangxi) स्वयंशासितप्रदेशः
  4. निङ्शिया (Ningxia) स्वयंशासितप्रदेशः
  5. टिबेट् (Tibet) स्वयंशासितप्रदेशः

अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते,

  1. बीजिङ्ग्(बेजिङ्ग्) ग्रामसङ्घः
  2. चोङ्चिङ्ग्(चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः
  3. शाङ्घाइ ग्रामसङ्घः
  4. त्याञ्जिन्(Tianjin Municipality) ग्रामसङ्घः

अस्य २ विशेषशासनप्रदेशौ

  1. हाङ्ग्काङ्ग्(Hong Kong) विशेषशासनप्रदेशाः
  2. मकौ(Macau)विशेषशासनप्रदेशाः


2.गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)

गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)

अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,

  1. तैवान्द्वीपम्
  2. पङ्ग्-हूद्वीपम् (Penghu Island)
  3. किन्मन्(किमोइ)द्वीपम् (Kinmen/Quemoy Island)
  4. मात्सुद्वीपम् (Matsu Island)

समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते। अस्य प्रमुखं २ विभागम्,

  1. तैवान्देशः (Taiwan Province)
  2. फ्यूजियान्देशः (Fujian Province)

अस्य ५ विशेषसङ्घानि,

  1. कौशियुङ्ग्ग्रामसङ्घम् (Kaohsiung Municipality )
  2. न्यू तैपेग्रामसङ्घम् (New Taipei Municipality)
  3. तैचुङ्ग्ग्रामसङ्घम् (Taichung Municipality)
  4. तैनान्ग्रामसङ्घम् (Tainan Municipality)
  5. तैपेग्रामसङ्घम् (Taipei Municipality)

जनसङ्ख्याविज्ञानम्

पौरगणतन्त्रचीनादेशस्य(पीपल्स् रिपब्लिक् आफ् चैना) जनगणनायाः गहनत्वम्

पौरगणतन्त्रचीनादेशस्य(People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।

अन्य-भिन्न-देशीयानां समूहः(Ethnic groups)

चीनादेशः आधिकारिकतया ५६ मण्डलानि अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया दक्षिणकोरियादेशतः(South Korea) १२०,७५० जनाः, संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)(United States) देशीय जनाः ७१,४९३, सूर्यमूलम्(जपान्देशः)(Japan) जनाः ६६,१५९ च वर्तन्ते ।

भाषाः

संस्कृतिः

चीनी गीतनाटकस्य दृश्यम्

कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।




वीथिका

"https://sa.wikipedia.org/w/index.php?title=चीनः_(क्षेत्रम्)&oldid=240921" इत्यस्माद् प्रतिप्राप्तम्